________________
00000000
/23 इयरवेहि ॥६५७॥ सत्य य कंकेल्लिमहातरुस्स मूलम्मि सीयलच्छाए । सुरवइकरावलंबी सिवियाए अवयरेजण ॥६५८॥ सिद्धान नमोत्ति भणितु मुयइ आहरणकुसुमवत्याई । ताई च तियसनाहो गहिऊण निययकरकमले ॥६५९॥ सिरिसेहरनरवाणो समप्पए तयण गरुयहरिसेण । सेणाहिवमाइसिउं रुंभइ सुरतूरनिम्घोसं ॥६६०॥ इत्तो मुत्ताहलविन्भमाइं थूलंसुयाई मुयमाणी। कुलपयारिया गन्जय| गिराए भणिउं समारद्धा ॥६६१॥ देव! जयत्तयनिम्मलकासबसुपवित्तगोतजाओ सि । सुपट्टपत्विचामलकुलजलनिहिपारियाओ सि
॥६६२॥ विमलोभयपक्खाए पुहईदेवीए कुच्छिभूओ सि । सारयससंकजोहानिम्मलजसधवलियधरो सि ॥६६॥ अमियअणोक्मलायनरूवसोहम्गकलियदेहो सि । ता तह कहविपयट्टसु जह सिवसोक्खं लहुं लहसि ॥६६४॥ इय कुलमयहरियाए वयणं सोउं सुपासजिणनाहो। उप्पाडिउमारद्धो केसकलावं समुट्ठीहि ॥६६५॥ जा ताव अंतरचिय बजेणं छिदिऊण सुरनाहो । जिणकरयलपल्हहातरोर्मूले शीतलच्छाये । सुरपतिकरावलम्बी शिविकाया अवतीर्य ॥६५८॥ सिद्धेभ्यो नम इति भाणित्वा मुखत्यामरणकुसुमवस्त्राणि । तानि च त्रिदशनायो गृहीत्वा निजकरकमले ॥६५९॥ श्रीशेखरनरपतेः समर्पयति तदनु गुरुहर्षेण । सेनाधिपमादिश्व स्मद्धि सुरतूरनिर्घोषम् ॥६६०॥ इतो मुक्ताफलविभ्रमाणि स्थूलांशुकानि मुश्चन्ती । कुलमहत्तरा गद्गदगिरा भणितुं समारब्धा ॥१९१॥ देव जगत्त्रयनिर्मलकाश्यपसुपवित्रगोत्रजातोऽसि । सुप्रतिष्ठपार्थिवामलकुलजलनिधिपारिजातोअसि ॥६६२॥ विमलोभयपक्षायाः पृथिवीदेव्याः कुतिमूतोऽसि । शारदशशाङ्कज्योत्स्नानिमलयशोधवलितधरोऽसि ॥६६॥ अमितानुपमलावण्यरूपसौभाग्यकलितदेहोऽसि । तस्मात्तथा कथमपि प्रयतस्व यथा शिबसौख्यं लघु लभसे ॥६६॥ इति कुलमहतराया वचनं श्रुत्वा सुपार्श्वजिननाथः । उत्पाटयितुमारब्धः केशकलापं स्वमुष्टिभ्याम् ॥१९॥ यावत् तावदन्तरैव वज्रेण च्छित्वा सुरनाथः । निनकरतळपर्यस्तकेशमरं गुरुमक्या ॥६॥ईपदीपनमितदेहो देवदुगचलेन निजकेन ।
DAON
JainEduce
For Personal & Private Use Only
M
inelibrary.org