________________
12-2
जम्माइ०
१६१॥
Mom
णीहिं । आणंदनिभरं विबुहविंदगिर्जतजयसदो ॥६४८॥ परिचत्तपाणभोयणपासायारूढपिच्छिरजणेहिं । मुचंतकुसुमवरिसो थुव्वंतो | बंदिवंदेहिं ॥६४९॥ नूणं एस असारो संसारो एरिसेहिं जं चत्तो । इय चित्ते जणयंतो ससुरासुरमणुयनाहाणं ॥६५०॥ सलहि-|
जंतो मंगलमुहलाहिं गलंतअंसुधाराहि । वारविलयावलीहिं अत्ताणं सोयमाणीहिं ॥६५१॥ एगत्तो सिरिसेहरपमुहेहि खत्तिएहिं आवरिओ । अनत्तो सोमाभिहपमुहंतेउरपुरंधीहि ॥६५२॥ पत्तो सुपासनाहो सहसंबवणाभिहाणमुज्जाणं । कयसई पिव उच्छलियकोइलाकोमलरवेहि ॥६५३।। नञ्चतं पिव पवणंदोलिरकंकेलिपल्लवकरहिं । गायंतं पिव बहुविहविहंगकुलतुमुलसद्देहिं ॥६५४॥ पणमंतं पिव मिउपवणनमिरतरुसिहरउत्तमंगेहिं । हासं पिव पयडतं वियसियकुसुमट्टहासेहिं ॥६५॥ सवियासकुसुमवियलियमयरंदाणंदअंसुबिंदूहि । उक्खित्तबहलधूयंव परिमलुम्मीसपवणेहिं ॥६५६॥ दिन्नग्धव मरुदयतरुवरनिवडंतकुसुमनियरेहिं । सागयमिव पुच्छतं कलाविकेकारमणीभिः । आनन्दनिर्भरं विबुधवृन्दगीयमानजयशब्दः ॥६४८॥ परित्यक्तपानभोजनप्रासादारूढद्रष्ट्रजनैः । मुच्यमानकुसुमवर्षः स्तूंयमानो बन्दिवृन्दैः ॥६४९॥ नूनमेषोऽसारः संसार ईदृशैर्यत् त्यक्तः । इति चित्ते जनयन् ससुरासुरमनुजनाथानाम् ॥६५०॥ श्लाघ्यमानो मङ्गलमुखराभिर्गलदश्रुधारामिः । वारवनितावलीभिरात्मानं शोचयन्तीभिः ॥६५॥ एकतः श्रीशेखरप्रमुखैः क्षत्रियैरावृतः । अन्यतः सोमामिघप्रमुखान्तःपुरपुरन्ध्रीभिः ॥६५२॥ प्राप्तः सुपार्श्वनाथः सहसाम्रवणाभिधानमुद्यानम् । कृतशब्दमिवोच्छलितकोकिगकोमलरवैः ॥६५॥ नृत्यदिव पवनान्दोलनशील कल्लिपल्लवकरैः । गायदिव बहुविधविहंगकुलतुमुलशब्दैः ॥६५॥ प्रणमदिव मृदुपवननम्रतरुशिखरोत्तमाङ्गैः। हास्यमिव प्रकटयद् विकसितकुसुमाट्टहासैः ॥६५५॥ सविकाशकुसुमविगलितमकरन्दानन्दाश्रुबिन्दुमिः । उनिहलधूपमिव परिमलोमिश्रपवनैः ॥६५६॥ दत्तार्घमिव मरुद्धततरुवरनिपतत्कुसुमानिकरैः । स्वागतमिव पृच्छत् कलापिके कायितस्वैः ॥९५७॥ तत्र च कथेल्लिम
॥६॥
Jain Educ
a
tional
For Personal & Private Use Only
jainelibrary.org