________________
PVAN
121 राण मचाणं । आरोहपउचा सवंगपइट्ठियाणं च ६३९॥ जुचियतुरंगमाण रहाण करकलियआउहाणं च । सुहडाणं अट्ठसय पत्तेयं पट्टियं ततो ॥६४०॥ रहगयहयअणियाई पुरओ संपडियाई वेव । तह पायताणीयं अमुणियसंखं असंखवलं ॥ ६४१॥ तयणतरं च गरुयत्तणेण गयणपि परिमिणंतोव्य । सुरपाणिपरिम्गहिओ माहिंदझमओ अइबिलोलो ॥६४२॥ तत्तो य दंडिणो मुंडिणो य हासंकरा य खिडकरा । गायंता वायंता नचंता तह पसंसंता ॥ ६४३ ॥ जय-जयरवं कुणंता पयडता मंगलीयसहमाई । जिणगुणगणं थुणता सव्वेवि हु पट्टिया तुरियं ॥ ६४४ ॥ सेणावइमंतिमहंतखत्तिणो सिटिणो य सत्याहा । संपट्टिया य पुरओ नियनियजाणेसु आरूढा ॥६४५॥ सिरिसेहरनरनाहो सुइभूओ गंधसिंधुरारूदो । धुव्वंतधवलचमरो जिणवरमणुगंतुमारदो ॥६४६॥ एवं सुरनरनियराणुगम्ममाणो सुपासजिल्लाहो । घणुसयदुगतणुमाणो समाणचउरंससंठाणो ॥६४७॥ अच्चिजतो पम्हलविसालनयणुप्पलेहि रमपुरोऽष्टशतं कुञ्जराणां मनानाम् । आरोहप्रयुक्तानां सप्ताङ्गप्रतिष्ठितानां च ॥६३९॥ यौक्त्रिकतुरङ्गमाणां स्थानां करकलितायुधानां च । सुभटानामष्टशतं प्रत्येकं प्रस्चितं ततः ॥६१०॥ रथगजयानीकानि पुरतः संप्रस्थितानि वेगेन । तथा पादातानीकमज्ञातसंख्यमसंख्यबलम् ॥३४१॥ तदनन्तरं च गुरुत्वेन गगनमपि परिमिमाण इव । सुरपाणिपरिगृहीतो माहेन्द्रध्वजोऽतिविलोलः ॥६४२।। ततश्च दण्डिनो मुण्डिनश्च हास्यकराश्च खिडकराः । गायन्तो वादयन्तो नृत्यन्तस्तथा प्रशंसन्तः ॥६५॥ जयजयरवं कुर्वन्तः प्रकटयन्तो मङ्गलिकसहसाणि । जिनगुणगणं स्तुवन्तः सर्वेऽपि स्खलु प्रस्थितास्त्वरितम् ॥ सेनापतिमन्त्रिमहाक्षत्रियाः श्रेष्ठिनश्च सार्थवाहाः । संपस्थिताश्च पुरतो निजनिजयानेष्वारूढाः ॥१४॥ श्रीशेखरनरनाथः शुचिभूतो गन्धसिन्धुरारुढः । धूयमानधवलचामरो जिनवरमनुगन्तुमारब्धः ॥६४६॥ एवं सुरनरनिकरानुगम्यमानः सुपार्थजिननायः । धनुःशतद्विकतनुमानः समानचतुरससंस्थानः ॥६४७॥ अय॑मानः पक्ष्मलविशालनयनोत्पलै
For Personal Private Use Only