SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ PVAN 121 राण मचाणं । आरोहपउचा सवंगपइट्ठियाणं च ६३९॥ जुचियतुरंगमाण रहाण करकलियआउहाणं च । सुहडाणं अट्ठसय पत्तेयं पट्टियं ततो ॥६४०॥ रहगयहयअणियाई पुरओ संपडियाई वेव । तह पायताणीयं अमुणियसंखं असंखवलं ॥ ६४१॥ तयणतरं च गरुयत्तणेण गयणपि परिमिणंतोव्य । सुरपाणिपरिम्गहिओ माहिंदझमओ अइबिलोलो ॥६४२॥ तत्तो य दंडिणो मुंडिणो य हासंकरा य खिडकरा । गायंता वायंता नचंता तह पसंसंता ॥ ६४३ ॥ जय-जयरवं कुणंता पयडता मंगलीयसहमाई । जिणगुणगणं थुणता सव्वेवि हु पट्टिया तुरियं ॥ ६४४ ॥ सेणावइमंतिमहंतखत्तिणो सिटिणो य सत्याहा । संपट्टिया य पुरओ नियनियजाणेसु आरूढा ॥६४५॥ सिरिसेहरनरनाहो सुइभूओ गंधसिंधुरारूदो । धुव्वंतधवलचमरो जिणवरमणुगंतुमारदो ॥६४६॥ एवं सुरनरनियराणुगम्ममाणो सुपासजिल्लाहो । घणुसयदुगतणुमाणो समाणचउरंससंठाणो ॥६४७॥ अच्चिजतो पम्हलविसालनयणुप्पलेहि रमपुरोऽष्टशतं कुञ्जराणां मनानाम् । आरोहप्रयुक्तानां सप्ताङ्गप्रतिष्ठितानां च ॥६३९॥ यौक्त्रिकतुरङ्गमाणां स्थानां करकलितायुधानां च । सुभटानामष्टशतं प्रत्येकं प्रस्चितं ततः ॥६१०॥ रथगजयानीकानि पुरतः संप्रस्थितानि वेगेन । तथा पादातानीकमज्ञातसंख्यमसंख्यबलम् ॥३४१॥ तदनन्तरं च गुरुत्वेन गगनमपि परिमिमाण इव । सुरपाणिपरिगृहीतो माहेन्द्रध्वजोऽतिविलोलः ॥६४२।। ततश्च दण्डिनो मुण्डिनश्च हास्यकराश्च खिडकराः । गायन्तो वादयन्तो नृत्यन्तस्तथा प्रशंसन्तः ॥६५॥ जयजयरवं कुर्वन्तः प्रकटयन्तो मङ्गलिकसहसाणि । जिनगुणगणं स्तुवन्तः सर्वेऽपि स्खलु प्रस्थितास्त्वरितम् ॥ सेनापतिमन्त्रिमहाक्षत्रियाः श्रेष्ठिनश्च सार्थवाहाः । संपस्थिताश्च पुरतो निजनिजयानेष्वारूढाः ॥१४॥ श्रीशेखरनरनाथः शुचिभूतो गन्धसिन्धुरारुढः । धूयमानधवलचामरो जिनवरमनुगन्तुमारब्धः ॥६४६॥ एवं सुरनरनिकरानुगम्यमानः सुपार्थजिननायः । धनुःशतद्विकतनुमानः समानचतुरससंस्थानः ॥६४७॥ अय॑मानः पक्ष्मलविशालनयनोत्पलै For Personal Private Use Only
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy