SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 120 जन्माइ अवसेसावि हु सिवियं जहारिहं उक्सिविति तहा ॥६३०॥ किं बहुणा? पुच्वं उक्खित्ता नरवरेहिं पुलऊससंतगत्तेहिं । पच्छा वहति | सिवियं अमरिंदसुरिंदनागिंदा ॥६३१॥ भवणाओ नीहरते जिणम्मि चाउबिहेहि देवेहि । इंतेहि य जंतेहि य कहमिव उभासियं गयणं ॥६३२॥ सिदत्यच्यचंपयकेसरकणियारकुरुवगवणंव । कुसुमभरेहिंव सोहइ नहंगणं तियसविदेहि ॥६३३॥ वरपडहमेरिझल्लरिदुंदुहिसंखाइतूरनिम्बोसो । धरणियले गयणयले पयटिओ मणुयदेवेहिं ॥६३४॥ एवं च वच्चमाणस्स तिजयवंधुस्स आणुपुवाए । सत्यियपमुहा अहवि मंगलमा पट्ठिया पुरओ ॥ ६३५॥ तत्तो संपुनकलसा भिंगारा तह य वेजयंतीओ। तह दिव्वमायवत्तं पलंबकोरिटमालिलं ॥६३६॥ सीहासणं च निम्मलमणिमयपयपीढसंजुयं विउलं । संचलियं तह पुरओ नेरधरियं पाउयाजुयलं ॥६३७॥ रविरहतुरयसमाणं चामीयरमयखलीणजुत्ताणं । नरखित्ताण पट्टियममयं जच्चतुरयाणं ॥६३८॥ तह य पगिहाण पुरो अट्ठसयं कुंजपूर्वमुक्षिता नरवरैः पुलकोच्छसद्धात्रैः । पश्चाद् वहन्ति शिबिकामसुरेन्द्रसुरेन्द्रनागेन्द्राः ॥६३१॥ भवनाद् निःसरति जिने चतुर्विधैर्देवैः । भावद्विश्व याद्भिव कथमिवोद्भासितं गगनम् ॥६३२॥ सिद्धार्थचूतचम्पककेशरकर्णिकारकुरुवकवनमिव । कुसुमभरैरिव शोभते नमोऽङ्गणं त्रिदशवृन्दैः ॥६३३॥ वरपरहमेरीझल्लरीदुन्दुभिशङ्खादितूरनिर्घोषः । धरणीतले गगनतले प्रवर्तितो मनुनदेवैः ॥६३४॥ एवं च व्रजतस्त्रि| जगद्वन्धोरानुपूण् । स्वस्तिकप्रमुखान्यष्टापि मङ्गलकानि प्रस्थितानि पुरतः ॥६३५॥ ततः संपूर्णकलशा भृङ्गारास्तथा च वैजयन्त्यः । तथा दिव्यमातपत्रं प्रलम्बकुरण्टमागवत् ॥६३६॥ सिंहासनं च निर्मलमणिमयपादपीठसंयुतं विपुलम् । संचलितं तथा पुरतो नरधृतं पादुकायुगलम् ॥६३७॥ रविरवतुरगसमानां चामीकरमयखलीनयुक्तानाम् । नरक्षिप्तानां प्रस्थितमष्टशतं जात्यतुरगाणाम् ॥६३८॥ तथा च प्रकृष्टानां १५.रवी ॥६०॥ JainEdue For Personal & Private Use Only Mainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy