________________
119
वरवारसुंदरीओ हवंति सिंगारपवराओ॥६२१।। उत्तरपुरस्थिमम्मि भागम्मि विलासिणी हकइ अन्ना । गहिऊणं भिंगारं सुरकरिकरनालगागारं ॥६२२॥ एवं दाहिणपोरत्थिमम्मि भागम्मि सुंदरी एगा । गहिऊण तालविंट करकमले गइ हरिसेण ॥६२३ ॥ तह | पिट्ठओ य वेरुलियमइयदंडाई आयवत्ताई। धारिति सुरिंदा सरयपुत्रचंदप्पगासाई ॥ ६२४ ।। तह दोसुवि पासेसुं सिवियाए ठिया सिएहिं चमरेहिं । सोहम्मीसाणिंदा वीयंति सुपासजिणयदं ॥६२५||एत्यंतरम्मि नियसियसियवत्या समवया परवा। निरुवहयंगा बलसालिणो य कयसव्वकायव्वा ॥६२६॥रोमंचंचियदेहा सहस्ससंखा नरा महासिवियं । तं सिरिसेहरनरवरवयणे उक्खिवंति लहुं ॥६२७॥ वच्चंतीए तीए सोहम्मीसाणनायगा दोवि । दाहिणउत्तरबाहुं गिण्हंति गुरुप्पमोएण ॥६२८॥ सिवियाए दाहिणुत्तरहिडिमवाहाओ दोवि असुरिंदा। चमरबलिनामधेया हरिसेण समुन्वहंति तओ ॥२९॥ भवणवइवाणमंतरजोइसवेमाणिया सुरसमहा। भवन्ति शृङ्गारप्रवराः ॥६२१॥ उत्तरपौरस्त्ये भागे विलासिनी भक्त्यन्या । गृहीत्वा भृङ्गारं सुरकरिकरनालकाकारम् ॥२२॥ एवं दक्षिणपौरस्त्ये भागे सुन्दयका । गृहीत्वा तालवृन्तं करकमले तिष्ठति हर्षेण ॥१२॥ तथा पृष्ठतश्च वैडूर्यमयदण्डान्यातपत्राणि । धारयन्ति सुरेन्द्राः शरत्पूर्णचन्द्रप्रकाशानि ॥६२४॥ तथा द्वयोरपि पार्श्वयोः शिविकायाः स्थिताः सितैश्चामरैः । सौधर्मशानेन्द्रौ वीजयतः सुपार्श्वजिनचन्द्रम् ॥६२५।। अत्रान्तरे निवसितसितवस्त्राः समवयसः प्रवररूपाः । निरुपहताङ्गा बलशालिनश्च कृतसर्वकर्तव्याः ॥२६॥ रोमाञ्चाश्चितदेहाः सहस्रसंख्या नरा महाशिनिकाम् । तां श्रीशेखरनरवरवचनेनोत्क्षिपन्ति लधु ॥६२७॥ ब्रजन्त्यास्तस्याः सौधर्मशाननायको द्वावपि । दक्षिणोत्तरबाटुं गृहीतो गुरुपमोदेन ॥६२८॥ शिबिकाया दक्षिणोत्तराधस्तनबाहू द्वावप्यसुरेन्द्रौ । चमरवलिनामधेयौ हर्षेण समुद्वहतस्ततः ६२९॥ भवनपतिवानव्यन्तरज्यौतिषवैमानिकाः सुरसमूहाः। अवशेषा अपि हि शिविका याहमुत्क्षिपन्ति तथा ॥६३०॥ किंबहुना !
JainEducation
For Persons & Private Use Only
pelibrary.org