SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 118 मु०च० तेवि हु सोऊणं सामिणो वयण ॥६१२॥ निव्वत्तति तहच्चिय सव्वं इत्थंतरम्मि सक्केण । हरिसुल्लसंतहियएण नियसुरा एवमाणत्ता ॥६१३।। भो भो महग्घमणिखंडमंडियं मुक्कसुत्तिओचूलं । तुलं मणोरमाए सहस्सनरवाहिणि सिवियं ॥६१४॥ रइऊणं खिवह लहूं ॥जम्माइ० मज्झम्मि मणोरमाए सिवियाए । तेवि हु सक्काएसं तहत्ति कुव्वंति संतुहा ॥६१५॥ अह सिरिसुपासनाहो सपलालंकारलंकियसरीरो। कयछट्टतवोकम्मो तियसाहिबईहिं विनत्तो ॥६१६॥ उठेऊणं सीहासणाओ तमणुपयाहिणीकाउं । आरुहइ महासिवियं मणोरमं तीए मज्झम्मि ॥६१७|| पुन्वाभिमुहे मणिरयणमइयसीहासणम्मि उवविद्यो । तचोवि अम्मधाईवि वामपास निसण्या से ॥६१८॥ कुलमयहरियावि तहा सुइभूया गहियपवरनेवत्था । गहिऊण साडयं इंसलक्खणं दाहिणे पासे ॥६१९॥ भद्दासणे निसचा तहा य सामिस्स पच्छिमदिसाए। वरतरुणी सियच्छत्तं धरमाणी ठाइ अनिका ॥ ६२०॥ तह चलिरचवलचामरजुयलं गहिऊण दोसु पासेसु । | मिका महाशिविकाम् । निवर्तयतेति तेऽपि हि श्रुत्वा स्वामिनो वचनम् ॥६१२॥ निवर्तयन्ति तथैव सर्वमत्रान्तरे शकेन । हषोल्लसद्धृदयेननिजमुरा एवमाज्ञप्ताः ॥६१३॥ भो भो महाघमणिखण्डमण्डितां मुक्ताशुक्तयवचूलाम् । तुल्यां मनोरमया सहसनरवाहिनी शिबिकाम्॥३१॥ रचयित्वा क्षिपत लघु मध्ये मनोरमायाः शिबिकायाः। तेऽपि खलु शकादेशं तथेति कुर्वन्ति संतुष्टाः ॥६१५॥ अब श्रीसुपार्श्वनाथः सकलालंकारालंकृतशरीरः । कृतषष्ठतपःकर्मा त्रिदशाधिपतिमिर्विज्ञप्तः ॥६१६॥ उत्थाय सिंहासनात् तामनुप्रदक्षिणीकृत्य । आरोहति महाशिविकां मनोरमां तस्या मध्ये ॥६१७॥ पूर्वाभिमुखे माणिरत्नमयसिंहासन उपविष्टः । ततोऽप्यम्बाधात्र्यपि वामपार्थे निषण्णा तस्य ॥१८॥ कुलम हत्तरापि तथा शुचिमूता गृहीतप्रवरनेपथ्या । गृहीत्वा शाटकं हंसलक्षणं दक्षिणे पावें ॥६१९॥ मद्रासने निषण्णा तथा च स्वामिनः पश्चि११ मदिशि । वरतरुणी सितच्छत्रं घरमाणा तिछत्यन्यैका ॥१२०॥ तथा चकनशीलचपलचामरयुगलं गृहीत्वा द्वयोः पयोः । वरवारसुन्दयों | Sneen Jain Educe For Personal & Private Use Only P ainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy