SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ /17 परिहियफलिहुज्जलदेवदूसजुयलस्स बच्छदेसम्मि । घोलतविमलनिचलनवमुत्ताइलकलावस्स ॥६०४॥ मणिमंडियकुंडलजुअलकिरणकबुरियगंडमायस्स । रयणमयमउडमंडियमुद्धस्स सुपासनाहस्स ॥६०५॥ नमिऊण चलणजुयलं पुणोविधरणियलनिहियसिरकमला। आसीसाहिं युणिउ सुरासुरिंदा समारदा ॥६०६॥ कहं विय? विजयसु कृतित्थसत्य दलसु महामोहमल्लमाहप्पं । उच्छिंदसु मिच्छत मुत्तिपई पयडसु जणाणं ॥६०७॥ पालसु सुसमणधम्म सयलंतरसत्तूसिन्ननिम्महणं । कुणसु जयस्सवि अजयं रइप्पियं जयसुतं नाह! ॥६०८॥ इय थोडं सुवणगुरुं हरिसियहियएहिं सव्वसकेहिं । ससुरासुरमणुएहि पुरओ य पयट्टियं नर्से ॥६०९॥ एत्यंतरम्मि भाविरनियपिउगुरुविरहम्गिदमियमणेण । सिरिसेहरेण भणिया नियपुरिसा भो जहा सिग्यं ॥६१०॥ तिजयपहुणो निमित्तं चंदणरसलिहियसत्थियपसत्यं मज्झनिवेसियमणिमयसपायवीदासणसणाई ॥१११॥ रंगतविविहचिंधं मणोरमानामियं महासिवियं । निव्वत्तहत्ति वक्षिताङ्गस्य । गोशीर्षसुरमिचन्दनचर्चितदेहस्य देवस्य ॥६०३॥ परिहितस्फटिकोज्वलदेवदूष्ययुगलस्य वक्षोदेशे । घूर्णमानविमलनिश्चलनवमुक्ताफलकलापस्य ॥६०१॥ माणमण्डितकुण्डलयुगलकिरणकर्बुरितगण्डभागस्य । रत्नमयमुकुटमण्डितमूनः सुपार्श्वनाथस्य ॥६०५॥ नत्वा चरणयुगलं पुनरपि धरणीतलनिहितशिरःकमलाः । आशीभिः स्तोतुं सुरासुरेन्द्राः समारब्धाः ॥६०६॥ कथमिव ! विजयस्व कुतीर्थसाथ दलय महामोहमलमाहात्म्यम् । उच्छिन्तस्व मिथ्यात्वं मुक्तिपथं प्रकटय जनानाम् ॥६०७॥ पालय सुश्रमणधर्म सकलान्तरशत्रुसैन्यनिर्मन्यनम् । कुरुष्व बगतोऽप्यजय्यं रतिप्रियं जय त्वं नाथ ! ॥६०८॥ इति स्तुत्वा भुवनगुरुं हर्षितहृदयैः सर्वशकैः । ससुरासुरमनुजैः पुरतश्च प्रवर्तितं नाव्यम् ॥६०९॥ अत्रान्तरे भाविनिजपितृगुरुविरहाग्निदावितमनसा । श्रीशेखरेण भाणता निजपुरुषा भो यथा शीघ्रम् ॥६१०॥ त्रिजगत्प्रमोनिमित्तं चन्दनरसलिखितस्वस्तिकप्रशस्तम् । मध्यनिवेशितमणिमयसपादपीठासनसनाथम् ॥६११॥ रङ्गद्विविधचिह्नां मनोरमाना Pavavewww 0000UR Jain Educa For Personal & Private Use Only library org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy