________________
Po
16
सु०च०
जम्माड
॥२८॥
नाहो विणयपरो अप्पमचचिचो या मत्तीए दुकलंचलनिम्मियमुहकोसक्मिासो ॥५९५॥ पुन्बुवणीएहि तेहिं कणयाइमरहिं कलससहस्सेहिं । तित्वजलपूरिएहिं मजेइ जिणं जएकपहुं ॥५९६॥ एवं च वट्टमाणे जिणवरमज्जणमहसवे तत्थ । केवि सुरिंदा चालिंति उभयपक्खे सियचमरे ॥१९॥ केवि हु धवलिमनिजिसियसयक्ताई आयवत्ताइ । धारिति ठवंति पुरो अखंपणं दप्पणं कवि ॥५९८॥ उपाडिति व उजतमगुरुवणसारधूर्वधूमेण । अंधारियदिसिवलयं वरधृक्कडच्छुयं केवि ॥५९९॥ पणवन्नकुमुममालार परिमलामिलियमसलमालाओ। केवि पयरंति अन्ने य पज्जुवासिति भयवंतं ॥६००॥ अह निव्वत्ते मज्जणमहम्मि सिरिसेहरण नरवइणा । सीहासणमन्त्रयरं गवियमह उत्तराभिमुहं ॥६०१॥ तत्य ठियं च जिणिदं हविऊणं सेयपीयकलसेहिं । पुव्वाभिमुहे सीहा| सणम्मि निसियावए तचो ॥६०२॥ तत्थट्ठियस्स सुउमालगंधकासाइलूहियंगस्स । गोसीससुरहिचंदणचच्चियदेहस्स देवस्स ॥६०३॥ ॥५९३॥ एवं सुराधिपतयः शेषा अपि हि चन्द्रसूरपर्यन्ताः । मजयन्ति जिनं ततस्तेषु संस्थितेषु स्वस्थान ॥१९४॥ श्रीशेखरनरनाथो विनयपरोप्रमत्तरितच । भक्त्या दुकूलाञ्चलनिर्मितमुखकोशविन्यासः ॥५९५॥ पूवानीतैस्तैः कनकादिमयैः कलशसहसैः । तीर्थनलपूरितैमज्जयति जिनं जगदेवप्रमुम् ॥५९६॥ एवं च वर्तमाने जिनवरमज्जनमहोत्सवे तत्र । केऽपि सुरेन्द्राश्वान्यन्त्युभयपक्षयोः सितचामरान्॥५९७॥ केऽपि हि पवारिमनिजितसितशतपत्राण्यावपत्राणि । धारयन्ति स्थापयन्ति पुरोऽप्रलं दर्पणं केऽपि ॥१९८॥ उत्पादयन्ति च दद्यमानागुरुघनसारधूपधूमेन । अन्धारितदिग्वलयं वरधूपदवीं केपि ॥५९९॥ पञ्चवर्णकुसुममालाः परिमलामलितभ्रमरमालाः । केऽपि प्रकुर्वन्त्यन्ये च पर्युपासते भगवन्तम् ॥१०॥बन निवृत्ते मज्जनमहे श्रीशेखरेण नरपतिना। सिंहासनमन्यतरत् स्थापितमयोत्तराभिमुखम् ॥६०१॥ तत्र स्थितं च जिनेन्द्र स्लपवित्वा श्वेतपीतकः । पूर्वाभिमुखे सिंहासने निषादवति ततः ॥६०२॥ तत्र स्थितस्य सुकुमालगन्धकाषायि
&000000000000000
o naas.com
॥५८॥ .
national
For Personal & Private Use Only
ainelibrary.org