________________
/15
॥५८४॥ बत्तीसपि सुरिंदा कंपियसीहासणा प्रणेऊण। ओहीए परमत्थं पवरविमाणेसु ाख्दा ॥५८५॥ वियसियसयवचविसाललोयणा जोव्वणुभटविलासा । बहुदेवकोडिकोडीहि परिखुडा चारुस्वधरा ॥५८६॥ पडपडइसंखकाइलाइंगवलिमाइतरघोसेण । पहिरियभंडा जिणवरिंदपास समल्लीणा ॥५८७॥ जयपहुणो पयपउमं तिपयाहिणपुव्वगं पणमिऊण । भवणंगणे निसबा जिणपयकिबाससुपइत्ते ॥५८८॥ अह अच्चुयसक्केणं नियदेवा पभणिया जहा सिग्छ । निव्वचेह समग निक्खमणमिसेयसामगि ॥५८९॥ जिणवरदिक्खासमउत्ति एयमायबिडं कयपणामा । पवरकणयाइकलसे खीरोयजलेण पडिपुबे ॥५९०॥ सुसुयंत्रपुष्फपडलाई तह य अन्नं च जंपि पाउ । सुपहाणवत्युनिवहं अच्चुयसक्कस्स उवणिति ॥५९१॥ तत्तो अच्चुयतियसाहिमोवि देवेहि परिगओ तेहिं। कणयाइमहाकुंभेहिं अट्ठसाहस्ससंखेहिं ॥५९२॥ दिव्वोसहिमीसेहिं मंदिरमंदरहियं जिणवरिंदं । हरिसुल्लसंतदेहो अहिसिंचइ गरुयमतीए ।।५९३॥ एवं सुराहिवइणो सेसावि हु चंदमूरपज्जंता । मजति जिणं तो तेसु संठिएसुं सठाणम्मि ॥५९४॥ सिरिसेहरनरप्रवरविमानेष्वारूढाः ॥५८५॥ विकसितशतपत्रविशाललोचना यौवनोगटविलासाः । बहुदेवकोटिकोटिमिः परिवृताधारुरूपधराः ॥५८६॥ पटुपटहशङ्खकाहलमृदङ्गतलिमादितूरघोषेण । बधिरितचाण्डा जिनवरेन्द्रपार्श्व समालीनाः ॥५८७॥ जगत्प्रभोः पादपचं त्रिप्रदक्षिणापूर्वक प्रणम्य । भवनाङ्गणे निषण्णा जिनपादविन्याससुपवित्रे ॥५८८॥ अथाच्युतशक्रेण निजदेवाः प्रभणिता यथा शीघ्रम् । निर्वर्तयत समयां निक्रमणाभिषेकसामग्रीम् ।।५८९॥ जिनवरदीक्षासमय इत्येवमाकर्ण्य कृतप्रणामाः । प्रवरकनकादिकलशान् क्षीरोदबलेन परिपूर्णान् ॥१९॥ सुसुगन्धपुष्पपटलानि तथान्यं च यदपि प्रायोग्यम् । सुप्रधानवस्तुनिवहमच्युतशकमुपनयन्ति ॥५९१॥ ततोऽच्युतत्रिदशाधिपोऽपि देवैः परिगतस्तैः । कनकादिमहाकुम्भैरष्टसहससंख्यैः ॥५९२॥ दिव्यौषधिमित्रैमन्दिरमन्दरस्थितं जिनवरेन्द्रम् । होल्लसदेहोऽभिषिश्चनि गुरुभक्त्या
Goooooooooo
JainEduced
For
al & Plate Use Only