________________
सु०च०
112011
Jain Educa
114
सव्वविरइम्गहणे, तेवि हु सोऊण विम्हइया || ५७७|| जंपंति वज्जमइया सवणा अम्हाण नूण जे अज्ज । बहिरत्तणं न पत्ता इमाए वयणासणीए लहुं || ५७८ ।। इय एवमाइसकलुणवयणाणि परंपरा कहकहंपि । अणुमन्नंति नरिंदं गुरुनिव्वंघेण जंपतं ॥ ५७९ ॥ अह सिरिसेहरराया नयणंसुनिवायमेइलियकवोलो । चलणेसु निवडिऊणं विन्नवर कपि जयगुरुणो ॥ ५८० ॥ जइवि परिखीणमोहा तुन्भे विरैया य सव्वविरईए । तहवि हु निक्खमणमहं पडिवज्जह मज्झ पसिऊण ॥ ५८१ ॥ तस्सुवरोहेण इमं पडिसुणइ सुपासाजणवरो तत्त्वो । सिरिसेहरनिवआणापवचिया वेत्ति तुरियं ॥ ५८२ || अद्भुतरं सहस्सं सुवन्नकलसाण तत्य आणिति । सुपसत्यतित्यसलिलं दिव्वाओ तहोसहीओ य || ५८३ || घणसारमीसचंदणपमुहाई विलेवणाई सुरहीणि । जिणमज्जणत्यमुवर्णिति तत्य, एत्यन्तरे ताव दन्तकान्ति विरचयन्भणति वचनमिदम् ॥ युष्माकमेव स्वामी देवानुप्रियाः ! अनुमन्यध्वमिदानीम् । मां सर्वाविरतिग्रहणे, तेऽपि खलु श्रुत्वा विस्मिताः || जल्पन्ति वज्रमयाः श्रवणा अस्माकं नूनं येऽद्य । बधिरत्वं न प्राप्ता अनेन वचनाशनिना रघु || १७८ || इत्येवमादिसकरुणवचनानि प्रजल्पितारः कथंकथमपि । अनुमन्यन्ते नरेन्द्रं गुरुनिबन्धेन जल्पन्तम् ॥ ९७९ ॥ अथ श्री शेखरराजो नयना भुनिपातमलिनितकपालः । चरणयोर्निपत्य विज्ञपयति कथमपि जगद्गुरून् ॥१८०॥ यद्यपि परिक्षीणमोहा यूयं विरताश्च सर्वावरत्याः । तथापि खलु निष्क्रमणमहं प्रतिपद्यध्वं मम प्रसीद्य ॥ ५८१ ॥ तस्योपरोधेनेमं प्रतिशृणोति सुपार्श्वजिनवरस्ततः । श्रीशेखर नृपाज्ञाप्रवर्तिता वैत्रिकास्त्वरितम् ॥१८२॥ अष्टोत्तरं सहस्रं सुवर्णकलशानां तत्रानयन्ति । सुप्रशस्ततीर्थसलिलं दिव्यास्तथैौषधीश्च ॥ ५८३ || घनसारमिश्रचन्दनप्रमुखानि विळेपनानि सुरभीणि । जिनमज्जनार्थमुपनयन्ति तत्र, अत्रान्तरे तावत् ॥ ५८४॥ द्वात्रिंशदपि सुरेन्द्राः कम्पितसिंहासना ज्ञात्वा । अवधिना परमार्थ
1
१. ग. मदिल २ ख. ग. रिमीण । ३ रु. दरिया, ग. परिया।
For Personal & Private Use Only
जम्माइ●
॥५७॥
lainelibrary.org