________________
कन्छ
aaaaaaeesBANGWONGane
//3 | हिरणं गहिऊन नियमानेसु ॥५६८॥ रुंदासुवि रत्यासु वाणारसिपुरवरीए मज्जामि । दुक्खेण भमइ लोओ नियनिहलियवच्छ| यलो ॥५६९॥ एत्य त्वणिजपुंजे एत्य य वत्ये पवित्यरह सिम्बं । एत्य य रयणुकरं मम्गणजोग निवेसेह ॥५७०॥ इह करितुरयरहाई ठावह क्रिएह एत्व क्उिलाओ। भोअणसालाउ तहा आहारत्यं विदेसीण ॥५७१।। एवं दाणनिमित्तं निउत्तपुरिसाण बच्छरं नाव । अणिसं समाइसंताण किं करे हवइ उल्लावो ॥५७२॥ तिनेव य कोडिसया अट्ठासीयं च हुंति कोटीओ। असियं च सयसहस्सा सव्वंको वइयकणयस्स ॥५७३॥ इय आवरिसं कंचणवरिसेणं तप्पिऊण भवणंपि । निम्मम्गणं विहेउं सदावइ मंतिणो राया ॥५७४।। तह तलबरसेणाहिवकोसाहिवमंडलीयसामंते । नयरीपहाणलोएण संजुए, ताण पञ्चक्खं ॥५७५।। उवि सव्वंगंपिहु कुमारे सिरिसेहरम्मि नियरबं । नीइचि दंतकति विरयंतो भणइ वयणमिणं ॥५७६॥ तुम्हाण एस सामी देवाणुपियाणुमत्रह इयाणि । मं र्तमानेषु ॥५६८॥ विशालास्वपि रय्यासु वाराणसीपुरवराया मध्ये। दुःखेन भ्रमति लोको निर्दयनिर्दलितवक्षस्तलः ॥५६९॥ अत्र तपनीयपुञ्जानत्र च वस्त्राणि प्रविस्तृणीत शीघ्रम् । अत्र च रत्नोत्करं मार्गणयोग्यं निवेशयत ॥५७०॥ इह करितुरगरयादीन् स्थापयत विरचयतात्र विपुलाः । भोजनशालास्तबाऽऽहाराय विदेशिनाम् ॥ ५७१॥ एवं दाननिमित्तं नियुक्तपुरुषाणां वत्सरं यावत् । अनिशं समादिशतां किं कुर्वे भवत्युल्लापः ॥५७२॥ त्रीण्येव च कोटिशतान्यष्टाशीतिश्च भवन्ति कोटयः । अशीतिश्च शतसहस्राणि सर्वाको व्ययितकनकस्य ॥५७३॥ इत्यावर्ष काञ्चनवर्वेण तर्पयत्वा भवनमपि । निर्मार्गणं विधाय शब्दाययति मन्त्रिणो राजा ॥५७४॥ तथा. तलवरसेनाधिपकोशाधिपमण्डलिकसामन्तान् । नगरीपधानलोकेन संयुतान्, तेषां प्रत्यक्षम् ॥५७५॥ स्थापयित्वा सर्वाङ्गमपि हि कुमारे श्रीशेखरे निजरान्यम् । नीतिरिति
११. सत्तम।
AADAR
Jain Educ
a
tional
For Personal & Private Use Only
Mainelibrary.org,