________________
/12
योऊण जिणं चिंतिउमारदोजह सुपासजिणनाहो । इच्छइ दाणं दाउं आवरिसं तस्स तो मम ॥५६१॥ जुज्जइ घणसंपत्ति काउं, इस मु०० तक्खणपि वेसमण । आणवइ जहा निक्खमणदाणजोगं जिणगिहम्मि ॥५६२॥ खिवसु पभूयं कणगं, इय सोउं सकसासणं सोवि ।
जम्माइ. ।५६॥
आणवइ जंभगसुरे पडिच्छिउ तेवि विणएण ॥५६॥ जिणमंदिरम्मि वरिसंति कणयरासिं तओ य भयवपि । चच्चरचउक्कचउमुहमहापहप्पमुहठाणेसु ॥५६४॥ अणविक्खियमुहमणिवारियं च वरवरियघोसणापुव्वं । सव्वाण विएगत्थं पत्यणउत्ताणियकराणं ॥५६५॥ अणुदियह दावावइ कणयं, तस्सावि दिज्जमाणस्स। दिवसे दिवसे दिजइ अडलक्खैहिया कणयकोडी।।५६६॥अह नवपरिणयलवलीफलम-17 रधवलाए धवलिया तस्स । अणवस्यकणयदाणुब्भवाए कित्तीए दिसिनिवहा ॥ तत्तो य दूरदेसा केसुवि इंतेसु मम्गणगणेसुं । अनेसुंच शक्रस्य ॥१५९॥ तचलनानन्तरमवधिना च ज्ञात्वा जिनमनोविकल्पम् । स सप्ताष्ट पदानि उत्थाय गत्वा तदभिमुखम् ॥५६०॥ स्तुत्वा जिनं चिन्तयितुमारब्धो यथा सुपार्श्वजिननाथः । इच्छति दानं दातुमावर्ष तस्य ततो मम ॥ ५६१ ॥ युज्यते धनसंपत्तिं कर्तुमिति तत्क्षणमीप वैश्रमणम् | आज्ञपयति यथा निष्क्रमणदानयोग्यं जिनगृहे ॥ ५६२॥ क्षिप प्रभूतं कनकम् , इति श्रुत्वा शक्रशासनं सोऽपि । आज्ञपयति जृम्मकसुरान् प्रतीष्य तेऽपि विनयेन ॥५६३॥ जिनमन्दिरे वर्षन्ति कनकराशिं ततश्च भगवानपि । चत्वरचतुष्कचतुर्मुखमहापप्रमुखस्थानेषु ॥५६४॥ अनवेक्षितमुखमनिवारितं च वरवरिकाघोषणापूर्वम् । सर्वेभ्यो विवेकार्थ प्रार्थनोत्तानितकरेभ्यः ॥५६५॥ अनुदिवसं दाप्यते कनकं, तस्यापि दीयमानस्य । दिवसे दिवसे दीयतेऽष्टलक्षाधिका कनककोटिः ॥९६६ ॥ अथ नवपरिणयलवलीफलमरधवलया धवलितास्तस्य । अनवरतकनकदानोद्भवया कीर्त्या दिग्निवहाः ॥५६॥ ततश्च दूरदेशात् केष्वप्यायत्सु मार्गणगणेषु । अन्येषु च हिरण्यं गृहीत्वा निव
१२. क्याहियक। Jain Educational
00000000000000000
For Personal & Private Use Only
linelibrary.org