________________
|॥५५१॥ मुत्तिवहूकंउम्गहउकंठिय! मलियमोहमाइप्प! | तुझ नमो तिहुयणरक्वणक्खणिय ! परमकारुणिय ! ॥५५२।। इय थोऊणं पभणंति तुह पुरो देव ! अम्ह का गणणा | खजोयाणव सूरस्स दूररुदंषयारस्स ?॥५५॥ तहवि निययादिगाराणुरुवमम्हेवि किंपि विनविमो। सुमरणमित्तनिमित्तं तुह पुरओन उण उवएसो ॥५५४॥ पव्वज्ज पडिवजसु भवदुहवणदहणजलगजालोलि। तह य पयट्टसु .सिग्धं अणत्यनिम्मंयणं तित्यं ॥५५५।। तह पहु! पयंडपासडिदेसणातिमिरनियर अंतरियं । पयासु सिवमग विमलनाणरयणपईवेण ॥५५६॥ इय लोगंतियदेवोवएसद्गुणप्पवड्ढिउल्लासो। सविसेसं संजाओ सिद्धिबहूसंगमासंसी ॥५५७॥ एवं विनविऊणं गएम तेसुं सुपासनरनाहो। वारसियमहादाणंदाउ परिचिंतए जाच ॥५५८॥ ता तक्खणंपि चलियं सीहासणममलरयणपइपयडं। सोहम्मदेवलोए | सुहासणत्यस्स सक्कस्स ॥५५९॥ तच्चलणाणंतर अवहिणाय नाऊण जिणमणवियप्पं। सोसचटु पयाई उढिय गंतूण तयभिमुहं ॥५६॥ स्तोतुमेवं समारब्धाः ॥५५०॥ जयसि त्वं मुवनावलिसरोजवनषण्डचण्डमार्तण्ड ! । मन्मथमदान्धसिन्धुरकुम्मतरविदारणमृगेन्द्र ! ॥१५॥ मुक्तिवधूकण्ठग्रहोत्कण्ठित ! मर्दितमोहमाहात्म्य !। तुभ्यं नमस्त्रिमुवनरक्षणाक्षणिक ! परमकारुणिक ! ॥ ५५२॥ इति स्तुत्वा प्रमणन्ति तव | पुरो देव ! अस्माकं का गणना । खद्योतानामिव सूरस्य दूररुद्धान्धकारस्य ! ॥५५३॥ तथापि निजकाधिकारानुरूपं वयमपि किमपि विज्ञपयामः । स्मरणमात्रनिमित्तं तव पुरतो न पुनरुपदेशः ॥१५४॥ प्रव्रज्यां प्रतिपद्यस्व भवदुःखवनदहनज्वलनज्वालालिम् । तथा च प्रवर्तय शीघ्रमननिर्मन्थनं तीर्थम् ॥५५५॥ तथा प्रभो ! प्रचण्डपाषण्डिदेशनातिमिरनिकरान्तरितम् । प्रकटय शिवमार्ग विमलज्ञानरत्नप्रदीपेन ॥५५६॥ इति लोकान्तिकदेवोपदेशद्विगुणप्रवर्धितोल्लासः । सविशेष संजातः सिद्धिवसंगमाशंसी ॥५५७॥ एवं विज्ञप्य गवेषु तेषु सुपार्श्वनरनाथः । बार्षिकमहादानं दातुं परिचिन्तयति यावत् ॥५५८॥ तावत् तत्क्षणमपि चलितं सिंहासनममलरत्नप्रमाप्रकटम् । साधर्मदेवलोके सुखासनस्थस्य
Sain Educatio
n
For Personal & Private Use Only
1XAlibrary.org