SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 댕탕 ॥५५॥ Jain Educa lo जावि । तह पाणिणो गसिज्जंति मच्चुणा नूण संसारे ॥५४३ ॥ तह एयम्मिवि सोक्खं जं किंपि हु तंपि दुक्खपरिकलियं । चउसुवि गईसु, लोया तहवि हु एयम्मि बामूढा || ५४४ || दुक्खं सहति पत्ता तरुणीं नयणवागुराक्सियं । मयणमहापारद्धियनिसायबाणावलीविद्धा ॥५४५॥ तत्तो अपारसंसार दुक्खदावानलम्मि ते नूणं । अपरित्ताणा पुणरवि इंधणकप्पच्चिय हवंति || ५४६ || ता एयाओ कारागाओव जुज्जए पलाएडं । भंजेऊणं इण्हिं पुत्तवहूनेहनियढाई ||५४७|| एत्थंतरम्मि कंपियसिंहासना ओहिनायनियकिच्चा । नरवरसुपासपासं समागया लहु इमे तियसा ||५४८|| सारस्सयमाइच्चा बहिंवरुणा य गद्दतोया य । तुसिया अव्वाबाहा अग्गिच्चा चेवरिट्ठा य ॥ ५४९ ॥ नमिरुत्तमंगवियलंतसुर हिमंदारकुसुमसंघाया । विणएणं जिणनाहं थोडं एवं समारद्धा || ५५० || जयसि तुमं भुवणावलिसरोजवणसंडचंडमायंड ! | वम्महमयंधसिंधुरकुंभयढ वियारणमयंद ! मेव भावयितुं स समारब्धः || १४२ ॥ यथैष सूरोऽपि खलु ग्रस्यते राहुणा हठेनापि । तथा प्राणिनो ग्रस्यन्ते मृत्युना नूनं संसारे ॥९४२॥ तथैतस्मिन्नपि सौख्यं यत् किमपि हि तदपि दुःखपरिकलितम् । चतसृष्वपि गतिषु, लोकास्तथाप्येतस्मिन्त्र्यामूढाः ॥ ९४४ ॥ दुःखं सहन्ते प्राप्तास्तरुणीनां नयनवागुराविषयम् । मदनमहाव्याधनिशात बाणावली विद्धाः ॥ १४५ ॥ ततोऽपारसंसारदुःखदावानले ते नूनम् । अपरित्राणाः पुनरपीन्धनकल्पा एव भवन्ति ॥ १४६ ॥ तस्मादेतस्मात् कारागारादिव युज्यते पलायितुम् । भक्त्वदानीं पुत्रवधूस्नेह निगडान् ॥९४७॥ अत्रान्तरे कम्पितसिंहासना अवधिज्ञातनिजकृत्याः । नरवरसुपार्श्वपार्श्व समागता लध्विमे त्रिदशाः ॥ १४८ ॥ सारस्वतादित्या बहिवरुणाश्च गर्दतोयाश्च । तुषिता अव्याबाधा आग्नेया चैवारिष्टाश्च ॥ १४९ ॥ नम्रो तमाङ्ग विगलत्सुरभिमन्दार कुसुमसंघाताः । विनयेन जिननाथं १.क. हिणाय । For Personal & Private Use Only जम्माइ० ॥५५॥ Lainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy