________________
댕탕
॥५५॥
Jain Educa
lo
जावि । तह पाणिणो गसिज्जंति मच्चुणा नूण संसारे ॥५४३ ॥ तह एयम्मिवि सोक्खं जं किंपि हु तंपि दुक्खपरिकलियं । चउसुवि गईसु, लोया तहवि हु एयम्मि बामूढा || ५४४ || दुक्खं सहति पत्ता तरुणीं नयणवागुराक्सियं । मयणमहापारद्धियनिसायबाणावलीविद्धा ॥५४५॥ तत्तो अपारसंसार दुक्खदावानलम्मि ते नूणं । अपरित्ताणा पुणरवि इंधणकप्पच्चिय हवंति || ५४६ || ता एयाओ कारागाओव जुज्जए पलाएडं । भंजेऊणं इण्हिं पुत्तवहूनेहनियढाई ||५४७||
एत्थंतरम्मि कंपियसिंहासना ओहिनायनियकिच्चा । नरवरसुपासपासं समागया लहु इमे तियसा ||५४८|| सारस्सयमाइच्चा बहिंवरुणा य गद्दतोया य । तुसिया अव्वाबाहा अग्गिच्चा चेवरिट्ठा य ॥ ५४९ ॥ नमिरुत्तमंगवियलंतसुर हिमंदारकुसुमसंघाया । विणएणं जिणनाहं थोडं एवं समारद्धा || ५५० || जयसि तुमं भुवणावलिसरोजवणसंडचंडमायंड ! | वम्महमयंधसिंधुरकुंभयढ वियारणमयंद ! मेव भावयितुं स समारब्धः || १४२ ॥ यथैष सूरोऽपि खलु ग्रस्यते राहुणा हठेनापि । तथा प्राणिनो ग्रस्यन्ते मृत्युना नूनं संसारे ॥९४२॥ तथैतस्मिन्नपि सौख्यं यत् किमपि हि तदपि दुःखपरिकलितम् । चतसृष्वपि गतिषु, लोकास्तथाप्येतस्मिन्त्र्यामूढाः ॥ ९४४ ॥ दुःखं सहन्ते प्राप्तास्तरुणीनां नयनवागुराविषयम् । मदनमहाव्याधनिशात बाणावली विद्धाः ॥ १४५ ॥ ततोऽपारसंसारदुःखदावानले ते नूनम् । अपरित्राणाः पुनरपीन्धनकल्पा एव भवन्ति ॥ १४६ ॥ तस्मादेतस्मात् कारागारादिव युज्यते पलायितुम् । भक्त्वदानीं पुत्रवधूस्नेह निगडान् ॥९४७॥
अत्रान्तरे कम्पितसिंहासना अवधिज्ञातनिजकृत्याः । नरवरसुपार्श्वपार्श्व समागता लध्विमे त्रिदशाः ॥ १४८ ॥ सारस्वतादित्या बहिवरुणाश्च गर्दतोयाश्च । तुषिता अव्याबाधा आग्नेया चैवारिष्टाश्च ॥ १४९ ॥ नम्रो तमाङ्ग विगलत्सुरभिमन्दार कुसुमसंघाताः । विनयेन जिननाथं
१.क. हिणाय ।
For Personal & Private Use Only
जम्माइ०
॥५५॥
Lainelibrary.org