________________
Jain Educa
109
कमिहुणाई । दोसंघयार संकाए विहडमाणाई पिच्छे || ५३४|| तह य विडंबिज्जंताई कोसिएहिं वणेसु लीणाई । संकुइय अंगुवंगाई वायसीणं सरीराई ||५३५|| तह अम्मिहोचिएहि मंतपवित्तेर्हि महुघयाईहिं । तम्मोयणानिमित्तं हुणिज्जमाणस्स जलणस्स ॥ ५३६ ॥ धूमपडलेण संछाइयम्मि गयणम्मि मेहसकाए । घुयपक्खउडं पिच्छइ इंसउलं माणसे चलियं ||५३७|| तह मेहागमसंसियआगमणाणं पईण मुद्धाओ | मग्गमवलोयमाणीउ नियइ पाउसियदइयाओ ||५३८॥ तत्तो खणमेत्तेणं धूमेण मीणउच्च उब्वमइ । राहू रविणो | बिंबं समुत्तिछेयम्मि तत्तो य ॥ ५३९ ॥ सुत्थावत्थं जायं भुवणं सचराचरंपि जा नियइ । ता क्विइ पुणो दिट्ठिी राया गयणगणाभिमुह | ॥ ५४० ॥ तत्थ य वियलियतिमिरं दिसाण चक्कं समग्गलपयावं । अच्छीर्हि दुष्पिच्छं तेएणं नियइ रविर्बिवं ॥ ५४१ || तो नक्खणप्यहं तक्खणदिहं च पासिउं राया । खणिगत्तभावणं चिय भावेडं सो समारो || ५४२॥ जह एसो सूरोवि हु गसिज्जए राहुणा हढे - क्रमिथुनानि । दोषान्धकारशङ्कया विघटमानानि पश्यति ॥ १३४ ॥ तथा च विडम्ब्यमानानि कौशिकैर्वनेषु लीनानि । संकुचिताङ्गोपाङ्गानि | वायसीनां शरीराणि ॥ १३१ ॥ तयाग्निहोत्रकैर्मन्त्रपवित्रैर्मधुघृतादिभिः । तन्मोचनानिमित्तं हूयमानस्य ज्वलनस्य ॥ १३६ ॥ धूमपटलेन संछादिते गगने मेघशङ्कया । घुतपक्षपुढं पश्यति हंसकुलं मानसे चलितम् ||५३७ ॥ तथा मेवागमशंसितागमनानां पतीनां मुग्धाः । मार्गमवलोकमानाः पश्यति प्रातिवेश्मिकदयिताः ॥ १३८ ॥ ततः क्षणमात्रेण धूमेन मनिक इवोद्वमति । राहू खेर्बिम्बं स्वभुक्तिच्छेदे ततश्च ॥१३९॥ सुस्थावस्थं जातं भुवनं सचराचरमपि यावत् पश्यति । तावत् क्षिपति पुनर्दृष्टि राजा गगनाङ्गणाभिमुखम् ||४०|| तत्र च विगलिततिमिरं दिशां चक्रं समर्गलप्रतापम् । अक्षिभ्यां दुर्दर्श तेजसा पश्यति रविबिम्बम् ॥ १४१ ॥ ततस्तत्क्षणप्रनष्टं तत्क्षणदृष्टं च दृष्ट्वा राजा । क्षणैक त्वभावना
१. भूय ग. सुच । २ वा. ग. मौणित ३ य चतगुण ।
national
For Personal & Private Use Only
ainelibrary.org