________________
जम्म
॥२४॥
108 |सुपासरायावि । रज्जं परिपालइ दलियसयलदरियारिमाहप्पं ।।५२५॥ इय समइकतेसु बहुएK वच्छरेनु गम्भवई । सोमादेवी जाया || १०० कालकमेणं पसूया य ॥५२६॥ सुकुमालपायकरयलनिरुवमरूबोवसोहियसरीरं । तणुकंतिपसरधवलियजम्मणभवणं सुहं पत्त।५२७॥
उचियसमए य सिरिसेहरोचिनार्म महाविभूईए । तस्स कयं तो सोविहुपंचहिं धाईहिं परियरिओ ॥५२८॥ परिवइदिउमारद्धा सयंवराहिं कलाहिं सयलाहिं । आगंतूणं वरिओ विणा पयत्तपि, एत्तो य ॥५२९॥ जा सिरिसुपासराया चिट्ठइभवणस्स उवरि उवविद्या । ता पिच्छइ विच्छायं गयणे रविमंडलं सहसा ॥५३०।। करवत्तसरिसदाढाकडप्पदुप्पिच्छराहुणा पत्थं । थेरीणवि उडढमुहाण काममवलो| यणिज्जं च ॥५३॥ तह सहरिसपरिधाविरतिमिरमहारक्खसेण दुटेण । कवलिज पिच्छइ गयणपएस समम्मपि ॥५३२॥ एत्थंत
रम्मि माइणकुटुंबिणीणं सचगहियाणं । मुंचसु सूरं राहुत्ति पुकरतीण हलबोल ॥५३३॥ सोऊण खिवइ दिढि धरणीयले ताव च8 इतः साधितनिःशेषविषमदुर्ग सुपार्श्वराजोऽपि । राज्यं परिपालयति दलितसकलझारिमाहात्म्यम् ॥५२॥ इति समतिक्रान्तेषु बहुकेषु वत्स| रेषु गर्भवती । सोमादेवी जाता कालक्रमेण प्रसूता च ॥५२६॥ मुकुमालपादकरतलनिरुपमरूपोपशोभितशरीरम् । तनुकान्तिप्रसरधवलितनन्मभवनं सुखं प्राप्तम् ॥१२७॥ उचितसमये च श्रीशेखर इति नाम महाविभूत्या । तस्य कृतं ततः सोऽपि हि पञ्चभिर्धात्रीभिः परिकरितः ॥५२८॥ परिवर्धितुमारब्धः स्वयंवरामिः कामिः सकलाभिः । आगत्य वृतो विना प्रयत्नमपि, इतश्च ॥५२९॥ यावत् श्रीसुपार्श्वराजस्तिष्ठति भवनस्योपर्युपविष्टः । तावत् पश्यति विच्छार्य गगने रविमण्डलं सहसा॥५३०॥ करपत्रसदृशदंष्ट्रानिकरदुर्दशाहुणा ग्रस्तम् । स्थविराणामप्यूर्ध्वमुखानां काममवलोकनीयं च ॥५३१॥ तवा सहर्षपरिधावनशीलतिमिरमहाराक्षसेन दुष्टेन । कवल्यमानं पश्यति गगनप्रदेशं समग्रमपि॥५३२॥ अत्रान्तरे ब्राह्मणकुटुम्बिनीनां स्वमुत्रगृहीतानाम् । मुश्च सूरं राहो ! इति पूत्कुर्वतीनां तुमुलम् ॥५३३||श्रुत्वा लिपति दृष्टिं धरणीतले तावच्च-१॥५५॥
woM
Jain Educ
a
tional
For Personal & Private Use Only
ainelibrary.org