________________
107 य पमोएण दिव्वं विसयसुहमणुहवंतस्स । अणुवमियपुनपगरिसपुज्जंतसमीहियत्यस्स ॥५१६॥ सुरवइनिउत्तसुरगणउवणीयाभरणगंधवत्थस्स । ववगयरोगायकस्स दलियसयलारिवग्गस्स ॥५१७॥ कइयावि हु सेवागयतुंबुरुपारद्धपंचमुम्गारं । नच्चंतसुरबहुजणं पिच्छणयं पिच्छमाणस्स ॥५१८॥ कइयावि जणयजणणीसमीवगमणेण तह य कइयावि। विसयम्मि जणविवाए नित्रयकरणम्मि निरयस्स ॥ बोलिंति वासरा इय वरिसेसु कित्तिएसुवि गएसु । अह अनया य सुपइटनरवई आउसेसम्मि ॥५२०॥ ठावइ सुपासकुमरं विहीए रज्जे अणिच्छमाणपि । सयमवि पउमप्पहजिणपणीयधम्माणुसारेण ॥५२१॥ पज्जंताणसणविहिं काउंईसाणदेवलोगम्भि। संपत्तो पुहवी पुण पत्ता मोक्खे जो भणियं ॥५२२।। नागेसुं उसमपिया सेसाणं सच जंति ईसाणे । अट्ट य सणंकुमारे माहिदे अट्ट अणुकमसो॥५२३॥ आइजिणाणटण्हं गयाओ मोक्खम्मि अट्ठ जणणीओ । अट्ठय सणंकुमारे माहिदे अट्ठ वच्चंति ॥५२४॥ एत्तो साहियनीसेसविसमदुमगं सुखमनुभवतः । अनुपमितपुण्यप्रकर्षपूर्यमाणसमीहितार्थस्य ॥५१६॥ सुरपतिनियुक्तसुरगणोपनीताभरणगन्धवस्य । व्यपगतरोगातङ्कस्य दलितसकलारिवर्गस्य ॥५१७॥ कदापि खलु सेवागततुम्बुस्पारब्धपञ्चमोद्वारम् । नृत्यत्सुरवधूजनं प्रेक्षणकं पश्यतः ॥५१८॥ कदापि जजननीसमीपगमनेन तथाच कदापि । विषये जनविवादे निर्णयकरे निरतस्य ॥५१९॥ गच्छन्ति वासरा इति वर्षेषु कियत्स्वपि गतेषु । अथान्यदाच सुप्रतिष्ठनरपतिरायुःशेषे ॥१२०॥ स्थापयति सुपार्श्वकुमारं विधिना राज्येऽनिच्छन्तमपि । स्वयमपि पद्मप्रभाजनप्रणीतधर्मानुसारेण ॥५२१॥ पर्यन्तानशनविधि कृत्वेशानदेवलोके । संमाप्तः पृथिवी पुनः प्राप्ता मोक्ष यतो भणितम् ॥५२२॥ नागेषु ऋषमपिता शेषाणां सप्त यान्तीशाने । अष्ट च सनत्कुमारे माहेन्द्रेऽष्टानुक्रमशः ॥५२शा आदिजिनानामष्टानां गता मोक्षेऽष्ट जनन्यः । अष्ट च सनत्कुमारे माहेन्द्रेऽष्ट ब्रजन्ति॥२४॥
GOO...
JainEducatio
n
al
For Personal & Private Use Only
anwir.sanelibrary.org