________________
हु०च० ॥५३॥
Jain Educa
106 मणोभवो देवो ! कह अन्नहा निइज्जइ पट्टीए इमस्स रइदेवी १ ॥ ५०८ || अन्ना पभणइ सुद्धे ! मा जंपह एरिस जओ तत्थ । अंगं पिईसरेण देद्धं कंती पुणो दुरे || ५०९ ॥ तो भणइ हले ! सक्को एसो एसा सई य तस्स पिया । इयरावि भणइ वाले ! नूणं मइविब्भमो तुज्झ ॥५१०॥ जं तस्स लोयणेहिं सव्वत्तो दूसियं सरीरंपि । नूणं सुपासकुमरो एसो, सोमा पुणो एसा ॥ ५११॥ रयणावलीव एयाए बाहुलइया सुपासकुमरस्स | कंठयले विलुलिस्सइ ता एसच्चिय जए धन्ना ॥ ५१२॥ अन्ना भणइ सउत्तीए दूसिया होउ कह इमा धन्ना ? । तइलोईए इमीइवि जं पई एस दुण्हंपि ॥ ५१३॥ एवं वियतरुणीयणस्स वयणाई सो निसामितो । पत्तो भवणदुवारे अवयरइ करेणुयाए तओ ॥ ५१४ ॥ तत्थ य वारविलासिणिविहियाई विविहमंगलसयाई । अणुमभिउं नमसइ अम्नापिउपायकमलाई || ५१५|| तत्यवि |||५०६ ॥ कापि खलु कुङ्कुमशकया निजमुखं कज्जलेन मण्डयित्वा । उत्तानमना धावति जनं हसन्तमपि न गणयति ॥१०७॥ कापि खलु प्रमणत्येष त्रिलोकपूज्यो मनोभवो देवः । कथमन्यथा दृश्यते पृष्ठेऽस्य रतिदेवी १ ॥ १०८ ॥ अन्या प्रभणति मुग्धे ! मा बल्पेदृशं यतस्तत्र । अङ्गमपीश्वरेण दग्धं कान्तिः पुनदूरे ||१०९ ॥ ततो भणति हले ! शक्र एष एषा शची च तस्य प्रिया । इतरापि भणति वाले ! नूनं मतिविभ्रमस्तव ॥११०॥ यत्तस्य लोचनैः सर्वतो दूषितं शरीरमपि । नूनं सुपार्श्वकुमार एषः, सोमा पुनरेषा ॥ १११ ॥ रत्नावलीवैतस्या बाहुलतिका सुपा|र्श्वकुमारस्य । कण्ठतले विलोठिष्यति तस्मादेषैव जगति धन्या ॥५१२॥ अन्या भणति सपत्न्या दूषिता भवतु कथमियं घन्या ? । त्रिलोक्या अस्या अपि यत् पतिरेष द्वयोरपि ॥ ११३ ॥ एवं विदग्धतरुणीजनस्य वचनानि स निशाम्यन् । प्राप्तो भवनद्वारेऽवतरति करेणुकायास्ततः॥५१४॥ तत्र च वारविलासिनी विहितानि विविधमङ्गलशतानि । अनुमन्य नमस्यति मातापितृपादकमलानि ॥ ११५ ॥ तत्रापि च प्रमोदेन दिव्यं विषय
१. द
national
For Personal & Private Use Only
जम्माड़०
||॥५३॥
ainelibrary.prg