SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ los एवं परितोसकरे वीवाहमहसवे निविचम्मि । कयभोयणसक्कारे चलिए ठाणेसु लोयम्मि ॥४९९॥मइसायरेवि नियनयरमुवगए सिरिसुपासकुमरोवि। अह सोमाए सहिओसंचलियो नियगिहाभिमुहं ॥५००|| मंगलतूररवेहिं बंदियणुग्घुट्ठजयजयरवेणं । बहिरंतो दिसिवलयं सुपहाणकरेणुयास्टो ॥५०॥ क्सणूसुओ पुरजणोवि पायारभवणमालेसु । पिडिज्जइ अन्नोनं बाहंतो अंगुवंगाई ॥५०२॥ | एवं च कुमरदसणउक्कंठाचचमेहकम्माणं । रेइंति इत्थमालावविभमा पुरपुरंधीणं ॥५०३॥ निदइ नियंबबिंबस्स अत्तणो कावि अइम| इंतपि । तुरियं कुमारख्वस्स देसणे गंतुमतरती ॥५०॥ याकरिसिऊण निययं कावि हु अद्धप्पसाहियं पायं । सहरिसहियया वच्चइ | कुमाररूवं पलोए॥५०॥ पीणघणत्यणभारेण निच्छणती पए पए कावि । कुणमाणी गइमेअं हसिज्जए तरुणलोएणं ॥५०६॥ | कावि हु कुंकुमसंकाए नियमुहं कज्जलेज मंडेउं । उत्तालमणा धावइ जणं हसतंपि न गणेइ ॥५०७॥ कावि हु पभणइ एसो तिलोयपुज्जो | | केन । वध्वै दत्तानि वस्वामरणानि विविधानि ॥४९८॥ एवं परितोषकरे विवाहमहोत्सवे निवृत्ते । कृतभोजनसत्कारे चलिते स्थानेषु लोके ॥४९९॥मतिसागरेऽपि निजनगरमुपगते श्रीसुपार्श्वकुमारोऽपि । अथ सोमया सहितः संचलितो निजगृहाभिसुखम् ॥१००॥ मङ्गलतूररवैबन्दिजनो ष्टजयजयरवेण । बधिरवन् दिम्बल्यं सुप्रधानकरेणुकारूढः ॥५०१॥ तद्देशनोत्सुकः पुरजनोऽपि प्राकारभवनमालासु । पिण्ड्यतेऽन्योन्यं बाधमानोऽजोपानानि ॥५०॥ एवं च कुमारदर्शनोस्कण्ठात्यक्तगेहकर्मणाम् । राजन्तीत्थमालापविभ्रमाः पुरपुरन्ध्रीणाम् ॥५०॥ निन्दति | नितम्बबिम्बमात्मनः काप्यतिमहान्तमपि । त्वरितं कुमाररूपस्य दर्शने गन्तुमशक्नुवती ॥१०४॥ आकृष्य निजकं कापि खल्वर्धप्रसाधितं पादम् । सहर्षहृदया ब्रजति कुमाररूपं प्रलोकितुम् ॥५०॥पीनधनस्तनमारेण स्खलन्ती पदे.पदे कापि। कुर्वाणा गतिभेदं हस्पते तरुणलोकेन For Personal Private Use Only nelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy