________________
los एवं परितोसकरे वीवाहमहसवे निविचम्मि । कयभोयणसक्कारे चलिए ठाणेसु लोयम्मि ॥४९९॥मइसायरेवि नियनयरमुवगए सिरिसुपासकुमरोवि। अह सोमाए सहिओसंचलियो नियगिहाभिमुहं ॥५००|| मंगलतूररवेहिं बंदियणुग्घुट्ठजयजयरवेणं । बहिरंतो दिसिवलयं सुपहाणकरेणुयास्टो ॥५०॥ क्सणूसुओ पुरजणोवि पायारभवणमालेसु । पिडिज्जइ अन्नोनं बाहंतो अंगुवंगाई ॥५०२॥ | एवं च कुमरदसणउक्कंठाचचमेहकम्माणं । रेइंति इत्थमालावविभमा पुरपुरंधीणं ॥५०३॥ निदइ नियंबबिंबस्स अत्तणो कावि अइम| इंतपि । तुरियं कुमारख्वस्स देसणे गंतुमतरती ॥५०॥ याकरिसिऊण निययं कावि हु अद्धप्पसाहियं पायं । सहरिसहियया वच्चइ | कुमाररूवं पलोए॥५०॥ पीणघणत्यणभारेण निच्छणती पए पए कावि । कुणमाणी गइमेअं हसिज्जए तरुणलोएणं ॥५०६॥ | कावि हु कुंकुमसंकाए नियमुहं कज्जलेज मंडेउं । उत्तालमणा धावइ जणं हसतंपि न गणेइ ॥५०७॥ कावि हु पभणइ एसो तिलोयपुज्जो | | केन । वध्वै दत्तानि वस्वामरणानि विविधानि ॥४९८॥ एवं परितोषकरे विवाहमहोत्सवे निवृत्ते । कृतभोजनसत्कारे चलिते स्थानेषु लोके ॥४९९॥मतिसागरेऽपि निजनगरमुपगते श्रीसुपार्श्वकुमारोऽपि । अथ सोमया सहितः संचलितो निजगृहाभिसुखम् ॥१००॥ मङ्गलतूररवैबन्दिजनो ष्टजयजयरवेण । बधिरवन् दिम्बल्यं सुप्रधानकरेणुकारूढः ॥५०१॥ तद्देशनोत्सुकः पुरजनोऽपि प्राकारभवनमालासु । पिण्ड्यतेऽन्योन्यं बाधमानोऽजोपानानि ॥५०॥ एवं च कुमारदर्शनोस्कण्ठात्यक्तगेहकर्मणाम् । राजन्तीत्थमालापविभ्रमाः पुरपुरन्ध्रीणाम् ॥५०॥ निन्दति | नितम्बबिम्बमात्मनः काप्यतिमहान्तमपि । त्वरितं कुमाररूपस्य दर्शने गन्तुमशक्नुवती ॥१०४॥ आकृष्य निजकं कापि खल्वर्धप्रसाधितं पादम् । सहर्षहृदया ब्रजति कुमाररूपं प्रलोकितुम् ॥५०॥पीनधनस्तनमारेण स्खलन्ती पदे.पदे कापि। कुर्वाणा गतिभेदं हस्पते तरुणलोकेन
For Personal Private Use Only
nelibrary.org