SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मु०च० ॥ 12IGRAT lou भवणे ॥४८९॥ क्चो व तक्खणागयमाहणपारदहुणणकम्मम्मि । तत्येव समारदं पाणिग्गहणं महिहदीए॥४९०॥ एत्यंतरम्मि सहरिसतरुणियबारदमंगलसणाहो । उवयारोसयणाणं दोहिवि पक्खेहि कारविओ॥४९॥ दावावियाई कुंकुमक्लेिवणाई सुगंधमीसाई । तह असमकुसुमदामाई सपरिमला तह य पैडिवासा ॥४९२॥ तह पवरनागवल्लीदलाई कप्परपूरकलियाई । उल्लयपूगफलाई वत्थाई तह य विविहाई ॥४९३॥ वरतुरयमदुराओ तैह कंबुप्पमुहखित्तजायाओ। तह मंदभद्दजाईउ करिघडाओ महंताओ॥४९॥ एत्थंतरम्मि कनावराण जलणे हुणिज्जमाणम्मि । चउमंडलपरिभमणं समत्थियं गुरुपमोएण ॥४९५॥ मइसायरेण ताहे कमाए पाणिमोयणनिमित्वं । बचीस कोडीओ रुप्पसुक्नाण दिनाओ ॥४९६॥ तह मणितिरीडपमुहं आभरणं तह य कॅणयरत्याइं । तह पवरदुकूलाई दिबाई सुपामकुमरस्स ॥४९७॥ सुपइटरिंदेणवि हरिसभरुभिज्जमाणपुलएण। बहुआए दिनाई वत्थाहरणाई विविहाई ॥४९८॥ ततश्च तत्तणागतवासवप्रारब्धहवनकर्मणि । तत्रैव समारब्धं पाणिग्रहणं महर्या ॥४९०॥ अत्रान्तरे सहर्षतरुणीजनारन्धमङ्गलसनाथः । उपचारः स्वजनानां द्वाम्यामपि पक्षाभ्यां कारितः ॥४९१॥ दापितानि कुङ्कमविलेपनानि सुगन्धमिश्राणि । तथाऽसमकुसुमदामानि सपरिमलास्तथा च पटीवासाः ॥१९२॥ तथा प्रवरनागवल्लीदलानि कर्पूरपूरकलितानि । आर्द्रपूगफलानि वस्त्राणि तथा च विविधानि ॥४९शावरतुरगमन्दु-15 रास्तथा कम्बुप्रमुखक्षेत्रजाताः । तथा मन्दभद्रजातयः करिघटा महत्यः ॥४९॥ अत्रान्तरे कन्यावरयोर्चलने हूयमाने । चतुर्मण्डलपरिभ्रमणं समर्षितं गुरुपमोदेन ॥४९॥ मतिसागरेण तदा कन्यायाः पाणिमोचननिमित्तम् । द्वात्रिंशत् कोठ्यो रूप्यसुवर्णयोर्दत्ताः॥४९॥ तथा मणिकिरीटप्रमुखमामरणं तथा च कनकरय्यादि । तथा प्रवरदुकूलानि दत्तानि सुपार्श्वकुमाराय ॥१९७॥ सुप्रतिष्ठनरेन्द्रेणापि हर्षमरोद्भिधमानपुल ।२६. वंदु । ३ ग. कंबोजप्प । ४ ग. रूपमवर्मळ । ॥५२॥ Jain Educa tional For Personal & Private Use Only . Mainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy