________________
Jain Educatio
103
सासएहि कुलथेरनारीहि ॥ ४८० | पायारभवणतलसंठिएण लोएण मुद्धलोयस्स । दंसिज्जतो अंगुलिसहस्सेर्हि कमेण संपत्तो ॥ ४८१ ॥ बीवाहमंडवे अह पडिहारजणेण दारदेसम्मि । पडिरुद्धे इयरजणे परियरिओ रायलोएण || ४८२ ॥ अग्निंतरे पविट्टो कुमरो एत्यंतर - म्मि लहुमेव । सोमावि तओ विविहं पसाहिया विविहलोएणं ||४८३ || तहाहि; मणिमयकुंडलजुयलं तीसे सवणंतरेसु रेहेइ । तक्कालागयवम्महनर वइरहचकजुयलंब ||४८४|| लोलंतो जीसे कंठकंदले सहइ नवसरो हारो। वयणरयणियरसंकाए आगओ तारयगणोव्व |||४८५ ॥ जीसे नियंबबिंबे बद्धा पणवण्णरयणमयकंची। रेहइ हरिधणुरेहव्व गयणदेसम्मि वित्थिने ||४८६ ॥ हिययंम्मि अमायंतुव्व झरइ जीसे कुमारअणुराओ । जावयरसरंजियचरणजुयलपडिर्बिवकवडेण ||४८७ || सा सविसेसपसाहणसाहिया मतकुंजरगईए । मंजीरमंजुर्सि जणसवणाग यहंसखलियगई || ४८८ ॥ चलिया चेडीचक्केण परिवुडा नरवरिंदतणयावि । पत्ता वंदणमालाक लिए बरवेइगाक्रमेण संप्राप्तः ॥ ४८१ ॥ वीवाहमण्डपेऽथ प्रतिहारजनेन द्वारदेशे । प्रतिरुद्ध इतरजने परिकरितो राजलोकेन ॥४८२|| अभ्यन्तरे प्रविष्टः कुमारोऽत्रान्तरे लध्वेव । सोमापि ततो विविधं प्रसाधिता विविधलोकेन ॥ ४८३ ॥ तथाहि; मणिमय कुण्डलयुगलं तस्याः श्रवणान्तरयो राजते । तत्कालागतमन्मथनरपतिरथचक्रयुगलमिव ॥ ४८४ ॥ लोलन् यस्याः कण्ठकन्दले राजते नवमालो हारः । बदनरजनिकरशङ्कयाऽऽगतस्तारकागण इव ||४८५ || यस्या नितम्बबिम्बे बद्धा पञ्चवर्णरत्नमयकाञ्ची। राजते हरिधनूरेखेव गगनदेशे विस्तीर्णे ||४८६ ॥ हृदयेऽमानित्र क्षरति यस्याः कुमारानुरागः । यावकर सर अतचरणयुगलप्रतिबिम्बकपटेन ॥ ४८७ ॥ सा सविशेषप्रसाधनसाधिता मत्तकुञ्जरगत्या । मञ्जीरमञ्जुसिञ्ज-. नश्रवणागत हंसस्खलितगतिः ॥ ४८८ || चलिता चेटीचक्रेण परिवृता नरवरेन्द्रतनयापि । प्राप्ता वन्दनमालाकलिते वरवेदिकाभवने ॥४८९ ॥ १ ग. रमणीहि । २. वर अमाव३. तोम्य
onal
For Personal & Private Use Only
elibrary.org