________________
जम्माइ०
1५१॥
रेहइ साराविराइमओ नहविभागोव्व ॥४७॥ सव्वत्यारोवियरयणरुइरआहरणभूसियसरीरो । देवो रोहणसेलोव्व जंगम गओ सहइ ॥४७२।। किं बहुणा; सहावियंपि स्वं न जस्स सक्कोवि साहिउँ तरइ । किं पुण कणयविभूसणभूसियदेहस्स क्स्स तया ? ॥४७३॥ एवं कयकायव्वे कुमरम्मि निवेइयं नरिंदस्स । तेणवि नियया पुरिसा निरूविया जह लहुं तुम्मे ॥४७॥ मेलेह नायखत्तियवम्गं सयलंपि तह पयट्टेह । नयरीमहसवं तह कुमरस्स समप्पह पहाणं ॥४७५।। जयकुंजरं महंतं जेणं गम्मइ विवाहठाणम्मि । जे आणवेइ देवो इय भणिऊणं गया पुरिसा ॥४७६॥रायाएसो सव्वोवि साविओ तेहिं जह समाइट्ठो । इत्तो धवलपसाहियसिंधुरखधं समारूढो ॥४७७॥ पवणपणच्चिरधयवडसोहियमणहररहावरूदेण । उन्भडसिंगारेणं परियरिओ रायलोएणं ॥४७८॥ हरिसपरव्यसनच्चंततरुणिविंदावरुद्धरायपहो । वजंतसयलमंगलतूररवाऊरियदियंतो ॥४७९॥ सुपइटपयावइणाऽणुगम्ममाणो सुपासवरकुमरो । थुव्वंतो आसीसर्वत्रारोपितरत्नरुचिराभरणभूषितशरीरः। देवो रोहणशैल इव जङ्गमत्वं गतो राजते ॥४७२॥ किं बहुना; स्वाभाविकमपि रूपं न यस्य शक्रो ऽपि कथयितुं शक्नोति । किं पुनः कनकविभूषणभूषितदेहस्य तस्य तदा ! ॥ एवं कृतकर्तव्ये कुमारे निवेदितं नरेन्द्राय । तेनापि निजकाः पुरुषा निरूपिता यथा लघु यूयम ॥४७४॥ मेलयत ज्ञातक्षत्रियवर्ग सकलमपि तथा प्रवर्तयत । नगरीमहोत्सवं तथा कुमाराय समर्पयत प्रधानम् ॥४७॥ जयकुञ्जरं महान्तं येन गम्यते विवाहस्थाने । यदाज्ञपयति देव इति भणित्वा गताः पुरुषाः ॥४७६॥ राजादेशः सर्वोऽपि श्रावितस्तैर्यथा समादिष्टः । इतो धवलप्रसाधितसिन्धुरस्कन्धं समारूढः ॥४७७॥ पवनप्रनर्तनशीलध्वजपटशोभितमनोहररथावरूढेन | उद्भशकारेण परिकरितो राजलोकेन ॥४७८॥ हर्षपरवशनृत्यत्तरुणीवृन्दावरुद्धराजपथः । वाद्यमानसकलमङ्गलतूररवापूरितदिगन्तः ॥४७९॥ सुप्रतिष्ठप्रजापतिनाऽनुगम्यमानः | सुपार्श्ववरकुमारः । स्तूयमान आशीःशतैः कुलस्थविरनारीभिः॥४८॥ प्राकारभवनतलसंस्थितेन लोकेन मुग्धोकस्य । दय॑मानोलिसहसैः
सन्न
॥५१॥
Sain Educ
a
tion
For Personal & Private Use Only
inelibrary.org