________________
101
॥४६॥ मरगयमणिपरिमंडियवरकंचणकलसविरयणाकलियं । सव्वत्य निवेसियरयणकिरणपडिहणियतमपसरं ॥ एवं तकालोचियमबपि हु सबहावि काऊण । मइसायरेण तत्तो कहावि निवइणो एवं ॥४६५॥ जह संपइ सुपसत्थं हत्थम्गहणे मुहुत्तमइनियहं । तो कुमरं वित्तू तुन्मे आगच्छह इहंति ॥४६६॥ रनावि पुहइदेवी भणिया सिग्ध करेह कुमरस्स । पुखणगाइविहाणं संपइ सुमुहुत्तमासबं ॥४६७॥ तो सव्वाउ देवीउ गुरुप्पमोएण बहुप्पयारेहिं । पुंखेऊणं मंगलपुरस्सरं ण्हवहिं वरकुमरं ॥४६८॥ तत्तो य नियं| सावहि महन्धमुल्लाई सियदुगुल्लाई । कायव्वविहिं सव्वं कारावहिं तह य सेसंपि ॥४६९॥ तं जहा; गोसीसचंदणुप्पंकलित्तगतो विरायए कुमरो। सारयससंकजोहाए धवलिओ कणयसेलोव्य ॥४७०॥ मंदारकुसुमगुच्छेहिं छाइओ जस्स कुंतलकलावो। कसिणो न्यासनानि तत्र ॥४६२॥ विविधषु कर्मसु निरूपिताः किङ्करास्ततो विहितम् । वरवेदिकाविमानं रम्भास्तम्भो/कृतपताकम् ॥४६॥ मर| कतमणिपरिमण्डितवरकाञ्चनकलशविरचनाकलितम् । सर्वत्र निवशितरत्नकिरणप्रतिहततमःप्रसरम् ॥४६४॥ एवं तत्कालोचितमन्यदपि खलु | सर्वथापि कृत्वा । मनिसागरेण ततः कथितं नृपतेरेवम् ॥४६५॥ यया संप्रति सुप्रशस्तं हस्तग्रहणे मुहूर्तमतिनिकटम्। ततः कुमारं गृहीत्वा | | यूयमागच्छतेहेति ॥४६॥ राज्ञापि गृथिवीदेवी भाणिता शीघ्रं कुरुत कुमारस्य । पुङ्खनकादिविधानं संप्रति सुमुहूर्तमासन्नम् ॥४६७॥ ततः | सर्वा देव्यो गुस्खमोदेन बहुप्रकारैः । पूङयित्वा मङ्गलपुरस्सर स्नपयन्ति वरकुमारम् ॥४६८॥ ततश्च निवासयन्ति महार्घमूल्यानि सितदुकू| लानि । कर्तव्यविर्षि सर्व कारयन्ति तथा च शेषमपि ॥४९॥ तद्यथा; गोशीर्षचन्दनकर्दमलितगात्रो विराजते कुमारः। शारदशशाङ्कन्योत्स्नया | धवलितः कनकशैल इव ॥४७०॥ मन्दारकुसुमगुश्छादितो यस्य कुन्तलकलापः । कृष्णो राजति ताराविराजितो नमोविभाग इस ।।४७१॥
सान्वेिरस. कु । ३ क.कुमारो।
9808080BoBowB0000ooneVAN
For Personal Private Use Only