________________
जम्माडा
सुच० ॥२०॥
106 दा॥४५४॥ रिउपदपस्स रबो मंती मइसाअरोति विक्खाओ। चिट्ठइ तुम्हाणं दंससुओ दारदेसम्मि ॥४५५॥ तत्थ य को आएसो तो भणियं राइणा पवेसेहि । सिग्धं चिय जं देवो समाणवेइति भणिऊण ॥४५६।। सो तीएणुनाओ पविसेउं पणमिऊण नरनाहं । दिनासको निविठ्ठो पुट्ठो सो उचियपत्थावे ॥४५७॥ सागयवयणं तेणवि संलत्तं तं तुह पसाएणातचो य सोवि साहइ जह तुह मित्तेण नरवइणा ॥४५८॥रिउमद्दणेण रन्ना नियकत्रा सिरिसुपासकुमरस्म । सोमा नामेण वराय सयंवरा पेसिया देव!।।४५९॥ एत्तो तुम पमाणंति जंपिए निवइणावि तो तीसे । दावाविओ विसालो निवासहेउ सुपासाओ ॥४६०॥ तह पेसिया रसई सयला |तकालउचियपडिक्त्ती। कारविया तो मंती विसज्जिओ निययआवासे ॥४६॥ तो तेण समारद्धो काउं वीवाहुक्कमो तत्य । बंधाविया | य मंचा दिबाइं आसणाई तहिं ॥४६२॥ विविहेसु कम्मेसु निरूविया किंकरा तओ विहिय । बरवेइगाविमाणं रंभाखभुब्भियपडाय गत्वा निजकनाथम् । अत्रान्तरे सुप्रतिष्ठराजमास्थान उपविष्टम् ॥१५३॥ करकलितकमलदण्डा भालतलनिलीनाञ्जलिपुटा च । प्रतीहारी ! सोत्कर्ष नत्वा विज्ञपवितुमारब्धा ।।४५४॥ रिपुमर्दनस्य राज्ञो मन्त्री मतिसागर इति विख्यातः । निष्ठति युष्माकं दर्शनोत्सुको द्वारदेशे | ॥४५॥ तत्र च क बादेशस्ततो भणितं राज्ञा प्रवेशय । शीघ्रमेव यद् देवः समाज्ञपयतीति भाणत्वा ॥४५६॥ स तयाऽनुज्ञातः प्रविश्य प्रणम्य नरनावम् । दत्तासनो निविष्टः पृष्टः स उचितप्रस्तावे ॥४५७॥ स्वागतवचनं तेनापि संलप्तं तत् तव प्रसादेन । ततश्च सोऽपि कथयति यथा तव मित्रेण नरपतिना ॥४५८॥ रिपुमर्दनेन राज्ञा निजकन्या श्रीसुपार्श्वकुमाराय । सोमा नाम्ना वराय स्वयंवरा प्रेषिता देव! ॥४५९॥ इतो यूयं प्रमाणमिति बल्पिते नृपतिनापि ततस्तस्मै । दापितो विशालो निवासहेतोः सुप्रासादः ॥४६॥ तथा प्रेषिता रसवती सकला तत्कालोचितप्रतिपत्तिः । कारिता ततो मन्त्री विसर्जितो निनकावासे ॥४६॥ ततस्तेन समारब्धः कर्तुं वीवाहोपक्रमस्तत्र । बन्धिताश्च मचा दत्ता- S०॥
JainEducation
For Personal & Private Use oly
A
ainelibrary.org