________________
99
NOVOBOORBOROSCORONOR
॥४४५॥ तो भणियं कुमरेण पडिवजिज्जइ कई इमं अम्मो।। पदम चिय पयडिज्जइ विवाहसमए जहि एयं ॥४४६|| चउमंडलगावत्तणच्छलेण संसारचउगइन्भमणं घयमहुहुणणमिसेणं कारिज्जइ सयलगुणदहणं॥४४७॥ किणणत्यं कम्मकयाणगस्स पढमपि हत्यसमव्व। कनापाणिग्गहकइयवेण दाविज्जए तत्य॥४४८॥ चाउदिसिपि अजसो तरुणीगिज्जंतमंगलच्छलेणं । माविज्जइ किंबहुणा जंजं इस सुहुमबुद्धीए ॥४४९॥ चितिजइ तं सव्वं रोमुद्धोसं जणेइ मह अम्मो! | ता मुंचसु पडिबंध अणुजाणहमं वयम्गहणे ॥४५०॥ एवं भणिए पहुणा जंपइ देवी कुमार! किं जुत्तो। तुम्हारिसाण काउं अम्मापिउपत्यणाभंगो ?॥४५॥ इय मणिए देवीए महोवरोहेण निरहिलासोवि । पडिवज्जइ कहकहवि हु कुमरो काउं विवाहमहं ॥४५२।। तो परितुद्वा देवी साहइ गंतूण निययनाइस्म । एत्थंतरम्मि सुपइहरायमत्थाणमुवविट्ठ ॥४५३॥ करकलियकमलदंडा भालयलनिलीणअंजलिपुडाय। पढिहारी सुक्करिसं नमि विनविउमारदुर्लभो हि गृहपरित्यागः। प्रतिकूलयिष्यात देवः परिपूर्णमनोरथोन त्वाम् ॥४४५॥ ततो भाणितं कुमारेण प्रतिपद्येत कथामिदमम्ब ।। प्रथममेव प्रकथ्यते विवाहसमये यस्मिन्नेतत् ॥४४६॥ चतुर्मण्डलकावर्तनच्छलेन संसारचतुर्गतिभ्रमणम् । घृतमधुहवनमिषेण कार्यते सकलगुणदहनम् ॥४४७॥ क्रयार्थ कर्मक्रयाणकस्य प्रथममपि हस्तसंज्ञेव । कन्यापाणिग्रहफैतवेन दाप्यते तत्र ॥४४८॥ चतुर्दिश्वप्ययशस्तरुणीगीयमानमगलच्छलेन । भाव्यते किंबहुना यद्यदिह सूक्ष्मबुद्ध्या ॥४४९॥ चिन्त्यते तत् सर्वं रोमोद्धर्षे जनयति ममाम्ब ! । तस्मान्मुच्च प्रतिवन्धम-| नुजानीहि मां व्रतग्रहणे ॥४५०॥ एवं माणिते प्रभुणा जल्पति देवी कुमार ! किं युक्तः ।युष्मादृशानां कर्तु मातापितृप्रार्थनामः ॥४५॥ इति मणिते देव्या महोपरोधेन निरमिलापोऽपि । प्रतिपचते ककथमपिहि कुमारः कर्तु विवाहमहम् ॥४५॥ततः परितुष्टा देवी कथयति |
Jain Educatio
n
al
For Personal & Private Use Only