________________
98
PUR
जम्माइ०
॥४९॥
यहादेवी बच्चइ कंचुइजणेण परियरिया । पासे सुपासकुमरस्स सोवि दळूण तं इति ॥४३७॥ अणुगमइ अभिमुहं चिय सत्तर पयाई तह य कारवइ । आसणदाणप्पमुहं पडिवर्तितह य नमिऊणं ॥४३८॥ भालयलमिलियकरकमलसंपुडो विनवेइ कुमरोवि । संपह तुम्हागमणे अम्मो ! किं कारणं कहसु ? ॥४३९॥ पुहइजणणीए भणिय पुत्ताहं पेसियम्हि देवेण । तुह वीवाहमहसवदंसणउकंठिओ जम्हा ॥४४०॥ देवो इयरजणोवि य, तह मज्झवि एचियं च मेइ । संपइ अपत्तपुव्वं पत्ताई सुहाई अन्नाई॥४४१॥ तुज्झपसाएणने | पडिपुना जं मणोरहा सव्वे । ता पडिवज्जउ कुमरो वीवाहमहसवं काउं॥४४२॥ तं सुच्चा कुमरोवि हु पभणइ अम्पो ! न मुणह मह चित्तानवियाणह विसयसुहं गिहवासंपिहुसदुक्खफलं॥४४॥ जेणं विवाहविसए एवं उल्लवह, तीए तो भणियं । मुणिमो सव्वं किंपुण अलंघगिज्जंच पिउवयणं ॥४४४॥न हुतुम्हाणं पच्छिमवएविदुलहो हु गिहपरिच्चाओ। पडिकूलिस्मइ देवो पडिपुत्रमणोरहो न तुम यद्येवं देवि ! ततस्त्वं शीघ्रम् । व्रज कुमारसमीपं वीवाहार्थं च प्रज्ञपय ॥४३६॥ ततश्च पृथिवीदेवी ब्रजति कन्चुकिजनेन परिकरिता । पाश्चे सुपार्श्वकुमारस्य सोऽपि दृष्ट्वा तामायतीम् ॥४३७॥ अनुगच्छत्यभिमुखमेव सपाष्ट पदानि तथा च कारयति । आसनदानप्रमुख प्रतिपत्ति तथा च नत्वा ॥४३८॥ मालतलमिलितकरकमलसंपुटो विज्ञपयति कुमारोऽपि । संप्रति तवागमनेऽम्ब ! किं कारणं कथय ॥४३९॥ पृथिवीअनन्या भाणतं पुत्राहं प्रेषितास्मि देवेन । तब वीवाहमहोत्सवदर्शनोत्कण्ठितो यस्मात् ॥४४०॥ देव इतरजनोऽपि च, तथा ममाप्येतावच्च दावयति । संप्रत्यप्राप्तपूर्व प्राप्तानि सुखान्यन्यानि ॥४४१॥ तब प्रसादेनान्ये परिपूर्णा यन्मनोरथाः सर्वे । ततः प्रतिपद्यतां कुमारो वीवाहमहोत्सवं कर्तम॥४४२॥ तत् श्रुत्वा कुमारोऽपि हि प्रभणत्यहो न जानीथ मम चित्तम् । नापिजानीय विषयसुखं गृहवासमपि च सदुःखफलम्।।४४३॥ | येन वीवाहविषय एवमुल्लपंथ, तया ततो भाणितम्।जानीमः सर्वे किंपुनरलहनीयं च पितृवचनम् ॥४४४॥ नखलु युष्माकं पश्चिमवयस्यपि
कन्छन्
॥४९॥
Jain Educa N
For Personal & Private Use Only
Mainelibrary.org
ona