________________
97
अंगीए मित्राए निसियमयणबाणेहिं । सरण सुपासकुमरो मरणं वा देव ! न हु अन्नं ॥४२८॥ एयावत्यं तं पासिऊण तह मंतिऊण मंतियणं । रिउमदणेण रण्णा मइसायरमंतिणा सहिया ॥४२९॥ सोमा नामेण सुया सयंवरा सिरिसुपासकुमरस्म । संपेसिया तहा हं मइसायरमंतिणा पुरओ ॥४३०॥ कहिउं तुम्ह समीवे वइयरमेवं निरूविओ देव ! । एत्तो तुम पमाणं इय भणिउं ठाइ तुहिक्को ॥४३१॥ तो भणियं नरवइणा सम्मं आलोइऊण साहिस्सं । बच्चसु निययावासे तुमति सम्माणिओ रण्णा॥४३२।। वच्चइ नियआवासे सो, एत्तो नरईवि साहेइ । पुहवीपियाए सव्वं तो पभणइ सावि परितुहा ॥४३३॥ देव ! मए पत्ताई सुहाई सव्वाई अणणुभूयाई । | तुह पायपसाएणं एचियमेषेण हीणाई ॥४३४॥ जइ पुण कहंपि एवं वीवाहमहूसपि पिच्छामि । संपइ मुपासकुमरस्स देव ! ता होमि कयकिचा ॥४३५॥ वो नरवइणा भणियं जइ एवं देवि ! ता तुमं सिग्धं । वच्चसु कुमरसमीवं वीवाहत्यं च पन्नवसु ॥४३६।। तत्तो रूपाणि महानरेन्द्रकुमाराणाम् । दूतानीतानि चित्रपट्टिकास्वपि लिखितानि ॥४२७॥ किं बहुना; एवं तन्वझ्या भिन्नाया निशितमदनबाणैः । शरणं सुपाश्वकुमारो मरणं वा देव ! न त्वन्यत् ॥४२८॥ एतदवस्थां तां दृष्ट्वा तथा मन्त्रयित्वा मन्त्रिजनेन । रिपुमर्दनेन राज्ञा मतिसागरमन्त्रिणा सहिता ॥४२९॥ सोमा नाम्ना सुता स्वयंवरा श्रीसुपार्श्वकुमाराय । संप्रेषिता तथाऽहं मतिसागरमन्त्रिणा पुरतः ॥४३०॥ कथ. | यितुं युप्माकं समीपे व्यतिकरमेवं निरूपितो देव !। इतो यूयं प्रमाणमिति माणित्वा तिष्ठति तूणीकः॥४३१।।ततो मणितं नरपतिना सम्यगालोच्य कथयिष्यामि । व्रज निजकावासे त्वमिति संमानितो राज्ञा ॥४३२॥ व्रजति निनकावासे सः, इतो नरपतिरपि कथयति । पृथिवीप्रियां सर्वं ततः प्रमणति सापि परितुष्टा ॥४३॥ देव ! मया प्राप्तानि सुखानि सर्वाण्यननुभूतानि । त्वत्पादप्रसाद तावन्मात्रेण हीनानि | ॥४३॥ यदि पुनः कामप्येतं वीवाहमहोत्सवं पश्यामि । संप्राते सुपार्श्वकुमारस्य देव! ततो भवामि कृतकृत्या ॥४३५॥ततो नरपतिना भणितं
Sain Educat
onal
For Personal & Private Use Only
inlibrary org