SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Red सुच० जम ॥१८॥ เ KI सव्वं । जह सिरिसुपासकुमरेऽणुरत्तचित्ता इमानूणं॥४१९॥ उज्जाणे ऐयाए निसुणिो किंनरीए गिज्जतो। सो सिरिसुपासकुमरो एयावत्या तओ जाया ॥४२०॥ तो देवी मंतूर्ण साहइ सबपि वइयरं रनो । तेणवि पहिहियएण जंपियं वयणमेयंति ॥४२१॥ जह पुव्वंपि ममेसो संकप्पो आसि जह इमा धूया । देया सुपासकुमरस्स संपर्य लट्ठयं विहिणा ॥४२२॥ सयमेव कयं, ता एत्य : शा उज्जम सिम्यमेव काहामो । इय गंतूणं साहसु दुहियाए देवि ! दुहियाए ॥४२॥ तत्तो य हरिसियाए आगंतूणं इमम्मि वुत्ते । कहिए देवीए तओ सा किंचि सचेयणा जाया ॥४२४॥ तं चेव पुणो परमक्खरंव गाहाजुयं विचिंतंती। एगंतठिया चिट्ठइ लज्जइ दिटेवि सहिबग्गे ॥४२५।। अवरं च; मुंजइ नय आहारं न कुणइ पहाणं नयावि सिंगारं। तंबूलंपि न गिण्डइ न य नियसइ चारुवत्वाणि B॥४२६॥ नो दिट्ठीइवि पिच्छइ रूवाइं महानरिंदकुमराण । याणीयाई चित्तपट्टियासुंपि लिहियाई ॥४२७॥ किंबहुणा; एवं तणु सर्वम् । यथा श्रीसुपार्श्वकुमारेऽनुरक्तचित्तेयं नूनम् ॥४१९॥ यदुद्याने एतया श्रुतः किन्नर्या गीयमानः । स श्रीसुपार्श्वकुमार एतदवस्था ततो जाता ॥४२०॥ ततो देवो गत्वा कथयति सर्वमपि व्यतिकरं राज्ञे । तेनापि प्रहृष्टहृदयेन जल्पितं वचनमेतदिति ॥४२१॥ यथा पूर्वमपि ममैष संकल्प आसीधयेयं दुहिता । देया सुपार्श्वकुमाराय सांप्रतं मनोहरं विधिना ॥४२२॥ स्वयमेव कृतं, तस्मादत्रोथमं शीघ्रमेव करि-16 भाष्यामः । इति गत्वा कथय दु:खितां देवि! दुहितरम् ॥१२३॥ ततश्च हर्षितयाऽऽगत्यास्मिन् वृत्तान्ते । कथिते देव्या ततः सा किञ्चित् | सचेतना जाता ॥४२४॥ तदेव पुनः परमाक्षरमिव गाथायुगं विचिन्तयन्ती । एकान्तस्थिता तिष्ठति लजति दृष्टेऽपि सखीवर्गे ॥४२५॥अपरच; मुझे न चाहारं न करोति स्नानं न चापिशृङ्गारम् । ताम्बूलमपिन गृह्णाति न च निवसति चारुवस्वाणि ॥४२६।। नो दृष्टयापि पश्यति १. पर्णप। .... . ॥४८॥ Jain Educa t ional For Personal & Private Use Only l inelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy