________________
95 सुणइ गिजंतं किंनरीहिं माहाजुयं एयं ॥४१॥सिरिसुपइटनराहिवविसालकुलगयणभूसणससको । सयलकलाकलहंसीलीलाकमलायरो कुमरो ॥४११॥ नामेण सुपासो सयलमुहयसिरसेहरो गुणाणुयही । तरुणियणहिययहरणो धमाए इमो वरो होही ॥४१॥ सा एवं निसुणंती कुमारगुणकिवणं नहिं वाला । ईसाइएण नणं मयणेण सरेहिं संविद्धा॥४१३॥ ततो य तेहिंसा कीलियब सुत्तव्य आहब मत्तव्य । मादं निमीलियनयणा मुच्छाविहलंघला जाया ॥४१४॥ गयचेयना न सहीणं उत्तरं देइ किपि पुढावि । ताओविसंमंताओ चिंतंति अहो किमेयंति ॥४१५॥ अइउसिणसासेहिं देहे दाहोत्ति मन्त्रमाणीओ । कमलिणिदलेहि सेज्जं विवि कहति य पिऊणं |॥४१६॥ हा दिल्ब ! कहमकंडे मह दंडो पाडिओ तए सहसा । इच्चाइ पलवमाणीसमागया चंदक्यणावि ॥४१७॥ ततो य देहदा-1 हस्स कारण पुच्छिओ सहीवग्गो । सम्बोवि जान साहइ ता निम्गंतूण एगते ॥४१८॥ पुट्ठा पियक्रखणा नाम सहयरी, तीइ साहिय सा सहचरीभिः सहिता गता निजोद्याने । शृणोति गीयमानं किन्नरीभिर्गाथायुगमेतत् ॥४१०॥ श्रीसुप्रतिष्ठनराधिपविशालकुलगगनमूषणशशारः। सकलकलाकलहंसीलीलाकमलाकरः कुमारः ॥४११॥ नाम्ना सुपार्श्वः सकलसुभगशिरःशेखरो गुणानामुदपिः । तरुणीजनहदयहरणो धन्याया अयं वरो भविष्यति ॥४१२॥ सैतच्छृण्वती कुमारगुणकीर्तनं तस्मिन् वाला । ईन्यायितेन नूनं मदनेन शरैः संविधा ॥४१॥ ततम्भ तैः सा कीलितेव सुप्तेवाथवा मत्तेव । गाढनिमीलितनयना मूर्छाविशृङ्खला जाता ॥४१॥ गतचैतन्या-नसखानामुत्तरं ददाति किमपि पृष्टापि। ता अपि संभ्रान्ताश्चिन्तयन्ति अहो किमेतदिति ! ॥४१५॥ अत्युष्णोच्छ्रासदेहे दाह इति मन्यमानाः । कमग्निीदः शय्यां विरचयन्ति कथयन्ति च पितरौ ॥४१६॥ हा दैव! कथमकाण्डे मम दण्डः पातितस्त्वया सहसा । इत्यादि प्रलपन्ती समागता चन्द्रवदनापि ॥४१७॥ ततश्च देहदाहस्य कारणं पृष्टः सखीवर्गः । सर्वोऽपि यावन कथयति तावनिर्गत्यैकान्ते ॥४१८॥ पृष्टा विचक्षणा नाम सहचरी, तया कथितं
AGROBIN000000
Jain Educat
onal
For Personal & Private Use Only
10 inelibrary.org