________________
५
तु०च०
Also
कुसल चिय सामिसालस्स ॥४०१॥ आगमणकारणं पुणरणभरसोंडीर! निसुणसु ममेयं। जेणंतुम्ह सयासे नियपहुणा पेसिओ अहयं | ॥४०२॥ अत्यिं इइ अम्ह पहुणो देवी नामेण चंदवयणति । सयलावरोहसिररयणविन्भमा विभमन्भहिया ॥४०॥ तीसे य सुया पवरा सोमानामेण गुणमहग्यविया । अहिदेवयव्व सोहम्गयाए सव्वंगरमणीया ॥४०॥ अह जोवणं पवना कलाकलावेण सह सरीरेण। ससहरकलव्य पइदिणपवनसविसेसलायन्ना॥४०॥जचो विलोलपम्हलधवलाईवलंतितारनयणाई। ततो चिय पंचसरोकुंडलियघणू पहावेइ ॥४०६॥ सा.चंदकलाओ चुनिऊण आलोडिऊण अमएण । मन्ने अणंगसंजीवणोसही निम्मिया विहिणा ॥४०७॥ एवं मणुनं एयं च सुंदरं सलहणिज्जमेयंति । इय भाविन्तो तत्तिं न लहइ लोओ तयंगेसुं ॥४०८॥ कंजीक्सियाओ कुंतलम्मि ततो य मज्झदेसम्मि । जुवदिट्ठीओ तयंगे पहियव्व चिरं पयति ॥४०९॥ अह अन्नया य सा सहयरीहिं सहियामया निउज्जाणं। निकुशलं तव प्रभोः को वाऽऽगमने तव हेतुः ॥४०॥ विनयावनतेन शिरोरचिताञ्जल्यथ नरेण प्रतिमणितम् । देवप्रसादेन सदा कुशलमेव स्वामिशालस्य (?) ॥४०१॥ आगमनकारणं पुना रणभरशौण्डीर ! शृणु ममैतत् । येन युष्माकं सकाशे निजप्रमुणा प्रेषितोडकम् ॥४०२॥ अस्तीहास्माकं प्रभोदेवी नाम्ना चन्द्रवदनेति । सकलावरोधाशरोरत्नविभ्रमा विभ्रमाभ्यधिका ॥४०३॥ तस्याश्च सुता प्रवरा सोमा नाम्ना गुणमहार्षिता । अधिदेवतेव सौभाग्यस्य सर्वाङ्गरमणीया ॥४०४॥ अथ यौवनं प्रपन्ना कलाकलापेन सह शरीरेण । शशधरकलेव प्रतिदिनप्रपबसविशेषलावण्या ॥४०॥ यतो विलोलपक्ष्मघवले बलतस्तारनयने । तत एव पञ्चशरः कुण्डरितधनुः प्रधावति ॥१०॥ सा चन्द्रकलाश्चूर्णयित्वाऽऽलोब्वामृतेन । मन्येऽनसंजीवनौषधिनिर्मिता विधिना ॥४०७॥ एतन्मनोज्ञमंतच सुन्दरं वाघनीयमेतदिति । इति मावयंस्तृप्ति न लभते लोकस्तदङ्गेषु ॥४०८॥ काञ्चीविषयाकुन्तले ततश्च मध्यदेशे । युक्दृष्टयस्तदङ्गे पथिका इव चिरं प्रवर्तन्ते ॥४०९॥ अथान्यदा च
BesReceewermed
॥४७॥
Jain E
S
omation
For Personal & Private Use Only
M
ww.jainelibrary.org