________________
VeeReM
events
93 शा॥३९२॥ अह तस्स ठिइनिमित्तं सुरेहिं रइयो सिरम्गलिहियनहो । कणयमणिविडडुरिल्लो मेरुव महंतपासाओ ॥३९॥ भोअणवि
लासमज्जणमंडवपरिमंडिओ मणभिरामो । जो पयह आखडलविमाणमाणपि खंडेइ ॥३९४॥ तत्थेव ठिओज किंपि सुंदरं सो विभावए हिअए। तं किंकरव्वदेवा सव्वंपि हु तस्स उवणिति ॥३९५॥ अह अन्नया य सुपइट्टनरवई जाव चिटइ निविट्ठो। अत्याणे नमिऊणं ता पडिहारीए विण्णत्तो ॥३९६॥ देव ! दुवारे अमरावईओ रिउमद्दणस्स वरदूओ । नरनाहं दठ्ठमणो ता करणिजं समाइससु |॥३९७॥ वो रना भूसन्नाणुमयपवेसेण तेण सहसावि । निग्गंतुणं करवालभासुरा पुणरवि पविट्ठा ॥३९८॥ सोवि महीयलगयमउलिमंडलो पणमिऊण नरनाई। तक्खणमुवणीए विट्ठरम्मि साणंदमुवविठ्ठो ॥३९९॥ अह सरलाए संभूसिऊण दिट्ठीए सायरं पुट्ठो । जह कुसलं तुह पहुणो को वाऽऽगमणम्मितुह हेऊ? ॥४०॥ विणओणएण सिररइयअंजलिं अह नरेण पडिभणियं । देवपसाएण सया निस्सीमस्थाममतिवशविभाविताशेषविज्ञानः ॥३९२॥ अथ तस्य स्थितिनिमित्तं सुरै रचितः शिरोऽयलिखितनखः । कनकमणिवैडूर्यवान् मेरुरिव महाप्रासादः ॥३९३॥ भोजनविलासमजनमण्डपपरिमण्डितो मनोऽभिरामः । यः प्रकटमाखण्डलविमानमानमपि खण्डयति ॥३९४॥ तत्रैव स्थितो यत्किमपि सुन्दरंस विभावयति हृदये। तत् किङ्करा इव देवाः सर्वमपि हि तस्योपनयन्ति ॥३९५॥ अथान्यदा च. सुप्रतिष्ठनस्पतिर्यावचिष्ठति निविष्टः । आस्थाने नत्वा तावत्प्रतीहार्या विज्ञप्तः ॥३९॥ देव ! द्वारेऽमरावतीतो रिपुमर्दनस्य वरदूतः । नरनाथं द्रष्टुमनारतस्मात्करणीयं समादिश ॥३९७॥ ततो राज्ञा भ्रूसंज्ञानुमतप्रवेशेन तेन सहसापि । निर्गत्य. करवालभासुरा पुनरपि प्रविष्टा ॥३९८॥ सोऽपि महीतलगतमौलिमण्डलः प्रणम्य नरनाथम् । तत्क्षणमुपनीते विष्टरे सानन्दमुपविष्टः ॥३९९॥ अथ सरलया संमूष्य दृष्टया सादरं पृष्टः । यथा १६सिरिम्बनिदि।
DSMS
Jain Educ
a
tional
For Personal & Private Use Only
jainelibrary.org