SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 92 जम्माइल सुचना हदीहिवाए पिज्जतंपिन माइ लायन । तण्हाउरतरुणीहिं वियसियनयणंजलिउडाहिं ॥३८४॥ सो समसीलवरहिं सजुत्तो पवरराय तणएहिं । कीलेइ लडहजोव्वणविलासक्समंथरं कुमरो ॥३८५॥ कइयावि गीयगोट्ठीवियड्ढपरिमासु सरवियारेण । हाहाहूहूपमुहाण॥४६॥ | मवि इमोजणइ अच्छरियं ॥३८६॥ कइयावि किंनरीणंरहम्मि अणुभावमउलियच्छिजुओ। नियमुचरियसपीस निमुणइ कलकागलीगीयं ॥३८७॥ पइयाविषणुपरिस्समविणिस्सहो दीहियासु मज्जेइ । मज्जिरवारविलासिणिमुहजणियप्तरोयसंकासु ॥३८८।। कइयावि सहइ रेवंतरेहिरो तुरयवाहियालीम । नीसंदिरसेयजलाविलोव्व लायन्नकतीहिं ॥३८९॥ कइयावि पायपयडणथिरामणो दुइमाण दंतीण । कुंभत्थलसाणनिसाणियंकुसो खलइ मयपसरं ॥३९०॥ एमेव कहवि लीलावमेण जे किंपि तस्स गुणनिहिणो । परमत्थं पिव सिक्खइ चरियलवं तंपि विउसजणो ॥ इय केलीए कालं गमेइ जसपसरधवलियदिसोहो । निस्सीमथाममइवसविभावियासेसविनाणो पुटामिः ॥३८॥ स समशीलवयस्कैः संयुक्तः प्रवरराजतनयः । क्रीडति रम्ययौवनविलासवशमन्थरं कुमारः ॥३८॥ कदापि गीतगोष्ठीविदग्धपर्षत्सु स्वरविचारेण । हाहाहूहूप्रमुखाणामप्ययं बनयत्याधर्यम् ॥३८६॥ कदापि किन्नरीणां रहस्यनुभावमुकुलितालियुगः । निजसुत्ररितसंमिश्रं शृणोति कलकाकलीगीतम् ॥३८७॥ कदापि धनुःपरिश्रमविनिस्सहो दीर्घिकासु मज्जति । मन्जनशीलवारविलासिनीमुखजनितस रोजशङ्कासु ॥३८॥ कदापि राजते रयवदाजिता तुरगवाहिकाऽऽलीषु । निःस्यन्दितृस्वेदजलाविळ इव लावण्यकान्तिभिः ॥३८९॥कदापि | पादप्रकटनस्थिरासनो दुर्दमानां दन्तिनाम् । कुम्भस्थळशाणनिशाणिताङ्कुशः स्खलयति मदप्रसरम् ॥३९०॥ एवमेव कथमपि लीलावशेन मः कोऽपि तस्य गुणनिधेः । परमार्थमिव शिक्षते चरितलवं तमपि विद्वन्जनः ॥३९१॥ इति केल्यां कालं गमवति यशःप्रसरपवलितदिगोषः ।। १६पर। a r 000 R॥४६॥ 2006 For Personal Private Use Only jainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy