________________
92
जम्माइल
सुचना
हदीहिवाए पिज्जतंपिन माइ लायन । तण्हाउरतरुणीहिं वियसियनयणंजलिउडाहिं ॥३८४॥ सो समसीलवरहिं सजुत्तो पवरराय
तणएहिं । कीलेइ लडहजोव्वणविलासक्समंथरं कुमरो ॥३८५॥ कइयावि गीयगोट्ठीवियड्ढपरिमासु सरवियारेण । हाहाहूहूपमुहाण॥४६॥
| मवि इमोजणइ अच्छरियं ॥३८६॥ कइयावि किंनरीणंरहम्मि अणुभावमउलियच्छिजुओ। नियमुचरियसपीस निमुणइ कलकागलीगीयं ॥३८७॥ पइयाविषणुपरिस्समविणिस्सहो दीहियासु मज्जेइ । मज्जिरवारविलासिणिमुहजणियप्तरोयसंकासु ॥३८८।। कइयावि सहइ रेवंतरेहिरो तुरयवाहियालीम । नीसंदिरसेयजलाविलोव्व लायन्नकतीहिं ॥३८९॥ कइयावि पायपयडणथिरामणो दुइमाण दंतीण । कुंभत्थलसाणनिसाणियंकुसो खलइ मयपसरं ॥३९०॥ एमेव कहवि लीलावमेण जे किंपि तस्स गुणनिहिणो । परमत्थं पिव सिक्खइ चरियलवं तंपि विउसजणो ॥ इय केलीए कालं गमेइ जसपसरधवलियदिसोहो । निस्सीमथाममइवसविभावियासेसविनाणो पुटामिः ॥३८॥ स समशीलवयस्कैः संयुक्तः प्रवरराजतनयः । क्रीडति रम्ययौवनविलासवशमन्थरं कुमारः ॥३८॥ कदापि गीतगोष्ठीविदग्धपर्षत्सु स्वरविचारेण । हाहाहूहूप्रमुखाणामप्ययं बनयत्याधर्यम् ॥३८६॥ कदापि किन्नरीणां रहस्यनुभावमुकुलितालियुगः । निजसुत्ररितसंमिश्रं शृणोति कलकाकलीगीतम् ॥३८७॥ कदापि धनुःपरिश्रमविनिस्सहो दीर्घिकासु मज्जति । मन्जनशीलवारविलासिनीमुखजनितस
रोजशङ्कासु ॥३८॥ कदापि राजते रयवदाजिता तुरगवाहिकाऽऽलीषु । निःस्यन्दितृस्वेदजलाविळ इव लावण्यकान्तिभिः ॥३८९॥कदापि | पादप्रकटनस्थिरासनो दुर्दमानां दन्तिनाम् । कुम्भस्थळशाणनिशाणिताङ्कुशः स्खलयति मदप्रसरम् ॥३९०॥ एवमेव कथमपि लीलावशेन मः कोऽपि तस्य गुणनिधेः । परमार्थमिव शिक्षते चरितलवं तमपि विद्वन्जनः ॥३९१॥ इति केल्यां कालं गमवति यशःप्रसरपवलितदिगोषः ।। १६पर।
a
r
000
R॥४६॥
2006
For Personal Private Use Only
jainelibrary.org