________________
92
080
ललक्खणजुओयाकस्सन नयणाणदं जणेइ सुहओस दिहोवि ॥३७६||आगम्भाओवि वरनाणरयणदीवई विहयणपि । उज्जोयंती जाया कयकिच्चा जस्स जयगुरुणो ॥३७७।। कह चंदो सलाहिज्जइ जस्स न विमलाओ हुंति सोलसचि। फरियाउ इमस्स पूणो कलाओ बावत्तरीओवि॥बालोवि हु सुकईणं जो गुरुमणविम्हयं सया जणइ । रसभावसुंदराई विरयंतो ललियकमाई ॥३७९॥अत्यवतकसंपकककसाणं पहाणविउसाण । अक्खिवइ मणं विसमत्थसत्यसुहुमत्थकहणेण ॥३८०॥ उवणीयतरुणिमणनयणविन्भमं संभवंतनवसोह। अंतरियकुमारत्तं तत्तो पत्तो स तारुण्ण ॥३८॥ हेलाए कुसुमचावस्स चंगिम निजिऊण धरणियले । वियरंतो अविजइ लोहि नयणकमलेहिं ॥३८२॥ पोदपुरसुंदरीणं गुणगणसंदाणियाणिव मणाणि । तम्मि वयंते अणुधाविराई बलिाई वलमाणे ॥३८॥ तहेग्यमार्गयित्रीमिर्निर्मलनक्षत्रपतिभिः ॥३७५॥ किंबहुना सर्वावयवसुन्दरः सकललक्षणयुतश्च । कस्य न नयनानन्दं जनयति सुभगः स दृष्टोअपि ॥३७६॥ आगर्भादपि वरज्ञानरत्नदीपत्रयी त्रिभुवनमपि । उद्योतयन्ती जाता कृतकार्या यस्य जगद्गुरोः ॥३७७॥ कयं चन्द्रः साध्येताना यस्य न विमला भवन्ति षोडशापि । स्फुरिता अस्य पुनः कला द्वासप्ततिरपि ॥३७८॥ बालोऽपि खलु मुकवीनां यो गुरुमनोविस्मयं सदा जनयति । रसभावसुन्दरााण विरचयलॅलितकाव्यानि ॥३७९॥ अनवसरतर्कसंपर्ककर्कशानां प्रधानविदुषाम् । आक्षिपति मनो विषमार्थशास्त्रसूक्ष्मार्थकधनेन ॥३८॥ उपनीततरुणीमनोनयनविनमं संमवन्नवशोभम् । अन्तरितकुमारत्वं ततः प्राप्तः स तारूण्यम् ॥३८॥ हेल्या कुसुमचापस्य चकिमानं निर्जित्य धरणीतले । विचरनय॑ते लोनियनकमलैः ॥३८२॥ प्रौढपुरसुन्दरीणां गुणगणसंदानितानीव मनांसि । तस्मिन् ब्रजन्त्यनुपावितणि वलितमि क्लति ॥३८॥ तदेहदीपिकायां पीयमानमपि हिन माति लावण्यम् । तृष्णातुरतरुणीभर्विकसितनयनाञ्जलि
.MAP
Jain Education intentional
For Personal & Private Use Only
nelibrary.org