________________
सु०च
कुमार रूवसिरीवासतामरसं ॥३६७|| तथाहि-ताविच्छगुच्छसच्छहकुंचियकेसेहि सहइ तस्स मुहं । वियसियनवारविंद लीहि व भमरविदेहिं ॥३६८॥ जणमणकुरंगसंजमणवागुरापासविघ्भममउव्वं । जस्स सवणाण जुअलं सोहम्गमहाकरं बहइ ॥३६९॥ रेहड | कंठो सुपडिम्गहोच पडिपुनवयणकलसस्स । आगामियजोव्वणसंपवेसवरमंगलकरस्स ॥३७०॥ जपंतस्स य लीलाए जस्स सियदस
णकिरणरिंछोली। हाराबलिव्व रेहइ विग्गहलायनलच्छीए ॥३७१॥ अह सहइ विसालं सत्थलसमुम्भवं मुयअसोयलयजुयलं। नहकिरणपुफियं पाणिपल्लवारुणिमरमणीय ॥३७२॥ जस्सय विसालवच्छत्थलुब्भवो सुइफलो य सिरिवच्छो । सञ्चसिरिक्च्छो इव जणमणपवियंभियविलासो। सो सहइ उरेणं उनएण तह कडियलेण पीणेण । परितणुणा उयरेण कंठीरववरकिसोरोव्व ॥३७४॥ सेविज्जइ कमकमलं नहमणिनियरच्छलेण जस्स सया। सोहम्गमगिरीहिं निम्मलनक्खत्तपंतीहि॥३७५॥ किंबहुणासव्वावयवसुंदरो सयगिरिकुहरोद्गत इव कल्पतरुः । परिपूर्णसकलदेहावयवश्व रमेण संजातः ॥ ३६६ ॥ देशोनाष्टवत्सरपर्याय जनितजनमनमानन्दम् । प्राप्तश्च कुमारत्वं रूपश्रीवासतामरसम् ॥३६७।। तथाहि-तापिच्छगुच्छसदृशकुश्चितकेशै राजते तस्य मुखम् । विकसितनवारविन्दं लीनैरिव भ्रमरवृन्दैः ॥३६८॥ जनमनःकुरङ्गसंयमनवागुरापाशविनममपूर्वम् । यस्य श्रवणयोर्युगलं सौभाग्यगर्व वहति ॥३६९॥ राजते कण्ठः सुपतिग्रह इव परिपूर्णवदनकलशस्य । आगामिकयौवनसंप्रवेशवरमङ्गलकरस्य ॥३७॥ जल्पतश्च लीलया यस्य सिक्दशनकिरणपतिः । हाराबालिगरिव राजते विग्रहलावण्यलक्ष्म्याः ॥३७१॥ अथ राजते विशालं सत्स्थलसमुद्भवं मुजाशोकलतायुगलम् । नखकिरणपुष्पितं पाणिपल्लवारुणिमरमणीयम् ॥३७२॥ यस्य च विशालवक्षःस्थलोद्भवः शुभफलश्च श्रीवत्सः । सत्यं श्रीवत्स इव जनमनःपविजृम्भितविलासः ॥३७॥ स राजत उरसोअतेन तथा कटीतलेन पीनेन । परितनुनोदरेण काठीरववरकिशोर इव ॥३७॥ सेव्यते क्रमकमलं नखमणिनिकरच्छसन बस्य सदा।सौमा
Kr
Jain Educ
a
tional
For Personal & Private Use Only
v.jainelibrary.org