________________
Jain Educatio
90 पासा तचो एयस्स जुतमिणं ॥ ३५८ ॥ नामं सुपासकुमारो तुम्हाणवि संगई जइ गमेइ | तो उवलक्खियभावेर्हि तेहिं इय नरवई भणिओ ॥ ३५९ ॥ एयं चिय खलु जुचं, गुणनिप्फनम्मि विज्जमाणम्मि । नामम्मि कीस कीरइ अजहद्वियकप्पणं तत्तो ॥ ३६० ॥ इय जंपिरेहिं | तेहि जयगुरुणो सिरिसुपासनामंति । परितुट्ठेहिं पइट्टियमह वित्ते नामकरणम्मि || ३६१|| सुरसंकामियकामियरसाए निययंगुलीए पाण । कयमोयणकाव्वो पंचर्हि धाईहिं परियरिओ || ३६२|| सारिज्जतो अंतेउरेण हत्थाउ हत्थकमलम्मि । अम्मापियरेहिं तहा कारिज्जतो य चंकैमणं ॥ ३६३ ॥ हासिज्जंतो बहुखुज्जवामणाईहिं कयवियारेहिं । सम्गाहिवाससरिसं तियंसेहि य उवयरिज्जंतो ।। ३६४ ।। जोइज्जतो विहियंजसाहि हरिसाउ पुरपुरंधीहिं । इय सो लालिज्जतो पढमिल्लुब्भिन्नदसणजुओ || ३६५ || परिवढि उमारद्धो कुलगि| रिक्कुहरुम्गउव्व कप्पतरू । पडिपुन्नसयलदेहावयवो य कमेण संजाओ || ३६६ ॥ देभ्रूणअट्ठवच्छरपज्जायं जणियजणमणाणंद देव्याः सुतः संक्रान्तस्तद्दिनादधिकतरम् । संजाताः शुमपार्श्वास्तत एतस्य युक्तमिदम् ||३१८ || नाम सुपार्श्वकुमारो युष्माकमपि संगतिं यदि गमयति । तत उपलक्षितभावैस्तैरिति नरपतिर्भणितः ॥ ३५९ ॥ एतदेव खलु युक्तं गुणनिष्पन्ने विद्यमाने । नाम्नि कस्मात् क्रियतेऽयथास्थितकल्पनं ततः ॥ ३६० ॥ इति जल्पितृभिस्तैर्जगद्गुरोः श्रीसुपार्श्वनामेति । परितुष्टैः प्रतिष्ठितभथ वृत्ते नामकरणे || ३६१ || सुरसंक्रामित| कामितरसाया निजकाङ्गुल्याः पानेन । कृतभोजनकर्तव्यः पञ्चभिर्घात्रीभिः परिकरितः ॥ ३६२ ॥ सार्यमाणोऽन्तः पुरेण हस्ताद्धस्तकमले । मातापितृभ्यां तथा कार्यमाणश्च चंक्रमणम् ॥३६३॥ हास्यमानो बहुकुञ्जवामनादिभिः कृतविकारैः । स्वर्गाधिवाससदृशं त्रिदशैश्चोपचर्यमाणः | ॥ ३६४ ॥ दृश्यमानो विहिताञ्जसाभिर्हर्षात् पुरपुरन्धीमिः । इति स स्वल्यमानः प्राथमिकोद्भिन्नदशनयुतः ॥ ३६५ || परिवर्धितुमारब्धः कुल१. वयं व. वमं । २ स्व. नेग करेश। ३. कमियं । ४. सेहि ।
on
For Personal & Private Use Only
Inelibrary.org