SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ मु०च० ॥४४॥ 89 मंडलाई रक्सिसिणो । संपतो य कमेण परमपमोएण छट्ठदिणो ॥ १४९ ॥ अविणठ्ठलद्वपंचिंदियाहिं जीवंतपाणनाहाहिं । नीरोगअंगुबंगाहिं राया कुलवुट्टियाहिं च ॥ ३५० ॥ घणकुंकुमपंकलित्तवयणकमलाहिं रूववंतीहिं। कंबुसमकंठकंदलअवलंबियसुरहिमालाहिं ।। ३५१ ।। अच्चंत जायमाणससंतोसो नरबरिंदसुपरट्टो । कुलविलयाहिं जागरमहूसवं तां पयट्टे || ३५२ || एक्कारसम्मि दिवसे समागए सूइकम्ममुवर्णति । जहभणियविहाणेणं, पत्ते वारसमदियहम्मि ॥ ३५३ ॥ नाणाविहवंजणखंडखज्जखज्जूरपाणयसमेयं । बहुसालिस्यसहिय निव्वतावेइ रसवइयं ॥ ३५४ ॥ व्यणंतरं च नियखत्तियाण तह पुरपहाणलोयाणं । तं भोयणं पणामइ वहुमाणपुरस्सरं तचो || ३५५ || आयंताण खणेणं वीसत्थाणं सुहासणगयाणं। सम्माणियाण तेर्सि पुरओ सुपरट्ठनरनाहो ॥ ३५६ ॥ भणइय भो भो खत्तियपहाणपुरिसा! मेस को । आसी पुपि जहा जदिवस एस गन्भम्मि || ३५७ || पुहईदेवीए सुओ संकंतो तद्दिणाओ अहिययरं । संजाया सुहधिपस्य ततः ॥ ३४८ ॥ तृतीयस्मिन्दिने दर्शयन्त्युन्मुखं मण्डले रविशशिनोः । संप्राप्तश्च क्रमेण परमप्रमोदेन षष्ठदिनः ॥ ३४९ ॥ अविनष्टमनोहरपञ्चेन्द्रियाभिर्जीवत्प्राणनाथाभिः । नीरोगाङ्गोपाङ्गामी राजा कुलवृद्धिकाभिश्च ॥ ३५० ॥ घनकुङ्कुमपङ्कलिप्तवदनकमलाभी रूपवतीभिः । कम्बुसमकण्ठकन्दलावलम्बितसुरभिमालाभिः ॥ ३५९ ॥ अत्यन्तजातमानससंतोषो नरवरेन्द्रसुप्रतिष्ठः । कुलवनिताभिर्जागर महोत्सवं ततः प्रवर्तयति ॥ ३५२ ॥ एकादशे दिवसे समागते सूतिकर्मोपनयन्ति । यथाभणितविधानेन प्राप्ते द्वादशदिवसे ॥ ३५३ ॥ नानाविधव्यञ्जनखडखाद्यखर्जूरपानकसमेताम् । बहुशालिसूपसहितां निर्वर्तयति रसवतिका (ती)म् || ३५४ ॥ तदनन्तरं च निजक्षत्रियेभ्यस्तथा पुरप्रधानलेोकेभ्यः । तद् भोजनमर्पयति बहुमानपुरस्सरं ततः ॥ ३५५ || आगच्छतां क्षणेन विश्वस्तानां सुखासनगतानाम् । संमानितानां तेषां पुरतः सुप्रति| नरनाथः ॥ ३५६ ॥ भणति च भो भोः क्षत्रियप्रधानपुरुषाः ! ममैष संकल्पः । आसीत्पूर्वमपि यथा मद्दिवस एष गर्भे || ३५७ || पृथिवी Jain Educational For Personal & Private Use Only जम्माइ० ॥४४॥ ainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy