________________
Jain Educat
88
पुव्वयं सव्वे | बहुविहविहियपसाया विसज्जिया निययठाणेसु || ३४० ॥ तत्तो नियसुयदंसणसमूसुओ सम्मुवलब्भ पत्थावं । सुपट्टो अत्थाणां समुट्ठिओ गरुयहरिसेण ॥ ३४९ ॥ पत्तो कमेण मणिमयकुट्टिमतललिहियसैत्थियं विउलं । उब्भियहिरण्णमुसलं सुविहियरक्खापरिक्खेवं ||३४२॥ दारपएसनिवेसियसियकमलपहाणपुन्नजलकलसं । जिणवरजम्मणभवणं तत्थ य दिट्ठो य जिणनाहो || ३४३ || सार यसइस्स किरणोव्व रयणरासिव्व तेयपुंजोव्व । उज्जोयंतो भवणं देहपहाए समग्गंपि ॥ ३४४॥ तं दण चितिउमाढतो नरवई अहो अपुव्वा । एयस्स पढमजायस्स कावि कंती सरीरस्स || ३४५|| तह य अविभावणिज्जं लायन्नं रूवसंपया असमा । निम्मेरं सुंदरं तह य अभग्गं च सोहमगं ॥ ३४६ ॥ ता सयलपुन्नपच्भारसायरं मम कुलं, जहिं एयं । संपुत्रलक्खणधरं पाउन्भूयं तणयरयणं || ३४७॥ इय एवमाइ संचितिऊण सुपट्टनरवई तत्तो । पढमदिणे ठिइवडियं करेइ तित्थाहिबस्स तओ ॥ ३४८ ॥ तइयम्मि दिने दंसंति उम्मुहं दाः विसर्जिता निजकस्थानेषु ॥ ३४० ॥ ततो निजसुतदर्शनसमुत्सुकः समुपलभ्य प्रस्तावम् । सुप्रतिष्ठ आस्थानात्समुत्थितो गुरुहर्षेण ॥ ३४९ ॥ प्राप्तः क्रमेण मणिमयकुट्टिमतल लिखितस्वस्तिकं विपुलम् । ऊर्ध्वकृत हिरण्यमुशलं सुविहितरक्षापरिक्षेपम् ॥ द्वारप्रदेशनिवेशितसितकमलप्रधानपूर्णजलकलशम् | जिनवरजन्मभवनं तत्र च दृष्टश्च जिननाथः ॥ २४३ ॥ शारदसहस्रकिरण इव रत्नराशिरिव तेजःपुञ्ज इव । उद्योतयन् भवनं देहप्रभया समग्रमपि ॥ २४४ ॥ तं दृष्ट्वा चिन्तयितुमारब्धो नरपतिरहो ! अपूर्वा । एतस्य प्रथमजातस्य कापि कान्तिः शरीरस्य || ३४५ ॥ तथा चाविभावनीयं लावण्यं रूपसंपदसमा । निर्मर्यादं सौन्दर्य तथा चाभग्नं च सौभाग्यम् ॥ ३४६ ॥ तस्मात्सकलपुण्यप्राग्भारसागरो मम कुलं, यस्मिन्नेतत् । संपूर्णलक्षणघरं प्रादुर्भूतं तनवरत्नम् ॥ ३४७ ॥ इत्येवमादि संचिन्त्य सुप्रतिष्ठनरपतिस्ततः । प्रथम दिने स्थितिपतिकां करोति तीर्था१. "माउ उट्ठि २ . म. सुत्थि
For Personal & Private Use Only
ainelibrary.org