________________
be
86
०च.
| रपडियाउवइटअट्टविहपूया । पूयापिच्छणपमुइयसावयगिजंतगुणनिवहा ॥३३१॥ इय वाणारसिनयरी सबाहिरंभतरा सुरपुरीव । जाया
जम्माइ० समुचियपडिदत्तीसुंदरा सुइररमणीया ॥३३२।। अह नवरिमणुचियमिणं जमिह करा जणवयाण छिज्जति । अविसेसियभिश्चनरेसरंव तह हवइ निवभवणं ॥३३३॥ एवं पवट्टमाणे नयरीए महूसवम्मि नरनाहो । सुपइटो कयण्हाणो पवरालंकारलंकरिओ॥३३४॥ नियसियमहग्यवत्यो गंतूणत्याणभूमिमुवविद्यो । एत्यंतरम्मि सामंतमंतिपमुहा विसिट्टजणा ॥३३५॥ आगंतूण नमिऊण पायपउमाई भणिउमारदा । देव ! सरीरारोगत्तणेण सत्तूण विजएणं ॥३३६॥ तह रज्जवित्थरेण धणागमेणं च सव्वहा तुम्भे । बद्धाविजह जेसि तिहुयणचूडामणिसरिच्छो ॥३३७॥ नियकुलनहयलसंपुन्नपुनिमाचंदमंडलसमाणो । एरिसपुत्तो जाओ इय भणिऊणं तगो सव्वे॥३३८॥ पवरकरितुरयभूसणमणिवसणाईणि निवइणो पुरओ । उवढोइंति सहेल सम्माणे निवडणावि ॥३३९।। तंवोलवत्थकुसुमालंकारपयारभ्यन्तरा सुरपुरीव । जाता समुचितप्रतिपत्तिसुन्दरा सुचिररमणीया ॥३३२॥अथ नवरमनुचितमिदं यदिह करा जनपदानां छिचन्ते । अविशेषितभृत्यनरेश्वरमिव तथा भवति नृपभवनम् ॥ एवं प्रवर्तमाने नगर्यो महोत्सव नरनाथः । सुप्रतिष्ठः कृतस्नानः प्रवरालंकारालंकृतः ॥३३४॥ निवसितमहावस्त्रो गत्वाऽऽस्थानभूमिमुपविष्टः । अत्रान्तरे सामन्तमन्त्रिप्रमुखा विशिष्टजनाः॥३३॥ आगत्य नत्वा पादप भाणितुमारब्धाः। देव ! शरीरारोगत्वेन शत्रूणां विजयेन ॥३३६॥ तथा राज्यविस्तरेण धनागमेन च सर्वथा यूयम् । वर्धाप्यध्वे येषां त्रिभुवनचूडामणिसहक्षः ॥३३७॥ निजकुलनभस्तलसंपूर्णपूर्णिमाचन्द्रमण्डलसमानः । ईदृशपुत्रो जात इति भणित्वा ततः सर्वे ॥३३८॥ पवरकरितुरंगभूषणमाणिवसनादीनि नृपतेः पुरतः । उपढोकन्ने सहेलं, सम्मान्य नृपतिनापि ॥३३९॥ ताम्बूलवस्त्रकुसुमालङ्कारपदानपूर्वकं सर्वे । बहुविधविहितप्रसा-115 १६. साक्वि । १६.जिण ।
R४३॥
HOROSCw00000000
७०Baa
87.
Jain Educ
a
tional
-
Personal & Private Use Only
ainelibrary.org