________________
POM
. 85 लदिसाई क्रावणयाई किनंदि ॥३२३॥ हट्टालयगोउरपासायमुहेसु अइमहल्लाओ । वंदणमालाओ तहा सरसदलाओ निबज्झंति 18|| ॥३२४॥ उज्झिज्जति सलील मुसलाई तह य जुयसहस्साई । मोयाविज्जति रिणाहिदायगा दिनदेयधणा ॥३२५॥ मुच्चंति चारगाओ
धणियं अवराहकारिणोवि जणा।कीरति विसंठुलविन्भमाओ तह छणपवित्तीओ॥३२६॥ तहाडि-नचंतमयाउरतरुणिगलियसारमणल्हसियपरिहाणा । परिहाणल्हसणपहसिरविडजणकोलाहलाउलिया ॥३२७॥ आउलियधणाकंखिरमम्गणगणदिज्जमाणविउलधणा । धण|| वियरणरिचनिहाणखित्वेसमणतंवणीया ॥३२८॥ तवणीयदंडऊसियचीणंसुयधयसहस्सरमणीया । रमणीयरमणिसहरिसपारंभियचच्च
रीगीया॥३२९॥ गीयगुणनिउणगायणमहुरस्सरपूरियाखिलदिसोहा । सोहंतपउरबहुयणसायरकीरंतमंगला ॥३३०॥ मंगलहेउजिणवपूर्णकलशाश्च ॥३२२॥ नृत्यन्ति तरुणीसविलासलासिताशेषलोकनयनानि । मङ्गलतुमुलदिशि वर्धापनकानि क्रियन्ते ॥३२३॥ हट्टाहालकगोपुरप्रासादमुखेष्वतिमहत्यः । वन्दनमालास्तथा सरसदला निबध्यन्ते ॥३२४॥ उन्झ्यन्ते सलील मुशलानि तथा च युगसहमाण । मोच्यन्ते ऋणाभिदायका दत्तदेयधनाः ॥३२५॥ मुच्यन्ते चारकाद् बाढमपराधकारिणोऽपि जनाः। क्रियो विसंस्थुलविभ्रमास्तथा क्षणप्रवृत्तयः।।३२६॥ तथाहि; नृत्यन्मदातुरतरुणीगलितस्वरसन्नमस्तपरिधाना । परिधानसूसनप्रहसमानविटजनक्येलाहलाकुलिता ॥३२७॥ आकुलितधनाकाक्षनशीलमार्गमगणदीयमानविपुलधना | धनवितरणरिक्तनिधानक्षिप्तवैश्रमणतपनीया ॥३२८॥ तपनीयदण्डोचिनचीनांशुकध्वजसहमूरमणीया । रमणीयरमणीसहर्षप्रारम्धचच्चरीगीता ॥३२९।। गीतगुणनिपुणगायनमधुरस्वरपूरिताखिलदिगोवा । शोभमानपौरबहुजनसादरक्रियमाणमाङ्गल्या ॥३३०॥ माङ्गल्यहेतुजिनवरप्रतिमोपदिष्टाष्टविधपूना । पूजादर्शनप्रमुदितश्रावकगीयमानगुणनिवहा ॥३३१॥ इति वाराणसीनगरी सकहि- सं ।२. .
कन्क
JainEducadol
For Personal Private Use Only