SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ POM . 85 लदिसाई क्रावणयाई किनंदि ॥३२३॥ हट्टालयगोउरपासायमुहेसु अइमहल्लाओ । वंदणमालाओ तहा सरसदलाओ निबज्झंति 18|| ॥३२४॥ उज्झिज्जति सलील मुसलाई तह य जुयसहस्साई । मोयाविज्जति रिणाहिदायगा दिनदेयधणा ॥३२५॥ मुच्चंति चारगाओ धणियं अवराहकारिणोवि जणा।कीरति विसंठुलविन्भमाओ तह छणपवित्तीओ॥३२६॥ तहाडि-नचंतमयाउरतरुणिगलियसारमणल्हसियपरिहाणा । परिहाणल्हसणपहसिरविडजणकोलाहलाउलिया ॥३२७॥ आउलियधणाकंखिरमम्गणगणदिज्जमाणविउलधणा । धण|| वियरणरिचनिहाणखित्वेसमणतंवणीया ॥३२८॥ तवणीयदंडऊसियचीणंसुयधयसहस्सरमणीया । रमणीयरमणिसहरिसपारंभियचच्च रीगीया॥३२९॥ गीयगुणनिउणगायणमहुरस्सरपूरियाखिलदिसोहा । सोहंतपउरबहुयणसायरकीरंतमंगला ॥३३०॥ मंगलहेउजिणवपूर्णकलशाश्च ॥३२२॥ नृत्यन्ति तरुणीसविलासलासिताशेषलोकनयनानि । मङ्गलतुमुलदिशि वर्धापनकानि क्रियन्ते ॥३२३॥ हट्टाहालकगोपुरप्रासादमुखेष्वतिमहत्यः । वन्दनमालास्तथा सरसदला निबध्यन्ते ॥३२४॥ उन्झ्यन्ते सलील मुशलानि तथा च युगसहमाण । मोच्यन्ते ऋणाभिदायका दत्तदेयधनाः ॥३२५॥ मुच्यन्ते चारकाद् बाढमपराधकारिणोऽपि जनाः। क्रियो विसंस्थुलविभ्रमास्तथा क्षणप्रवृत्तयः।।३२६॥ तथाहि; नृत्यन्मदातुरतरुणीगलितस्वरसन्नमस्तपरिधाना । परिधानसूसनप्रहसमानविटजनक्येलाहलाकुलिता ॥३२७॥ आकुलितधनाकाक्षनशीलमार्गमगणदीयमानविपुलधना | धनवितरणरिक्तनिधानक्षिप्तवैश्रमणतपनीया ॥३२८॥ तपनीयदण्डोचिनचीनांशुकध्वजसहमूरमणीया । रमणीयरमणीसहर्षप्रारम्धचच्चरीगीता ॥३२९।। गीतगुणनिपुणगायनमधुरस्वरपूरिताखिलदिगोवा । शोभमानपौरबहुजनसादरक्रियमाणमाङ्गल्या ॥३३०॥ माङ्गल्यहेतुजिनवरप्रतिमोपदिष्टाष्टविधपूना । पूजादर्शनप्रमुदितश्रावकगीयमानगुणनिवहा ॥३३१॥ इति वाराणसीनगरी सकहि- सं ।२. . कन्क JainEducadol For Personal Private Use Only
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy