________________
१०च०
जम्मा
॥४२॥
84 .. रीगंघलुद्धभसलेहिं । सामलियसरीरं देहकंतिकन्चुरियजम्ममिहं ॥३१॥ इचो सुपइट्ठनिवो अहमहमिमघाविरीहिं चेडीहिं । वद्धाविओ सहरिसं देवीए पुत्वजम्मेण ॥३१५॥ वो ताण पमोएणं अवणियदासचगाण दाऊणं । इच्छाहियदविणमरंसुयजम्ममहूसवं कुणइ॥३१६॥ वहाहि-गोउरचउमुहचच्चरचउकरायंतरायमग्गेसु । समज्जिएसुकुंकुमविइन्नछडएसु सव्वत्य ॥३१७॥ उच्छलियबहलपरिमलमिलंतलो| लालिमुहलझंकारा । असमकुसुमोवयारा विच्छिचीए रइज्जति ॥३१८॥ कणयमयधृवघडियाउ अगरघणसारधृवधुमेणं । अंधारियआसाओ ठाणे ठाणे ठविज्जति ॥३१९॥ पालंबियमुचावलिवलए चमरावचूलसोहिल्ले । उत्तुंगथोरयमावणद्धवरसालहजीए॥३२०॥ पवगवसकणिरकिकिणिवियडपडायासहस्सरमणीए। सहरिसनच्चिरगाइरतरुणीयणजणियमाहप्पे ॥३२१॥ संचिजति लहुं चिय मंचे तारयरतारियातरले । पडिभवणदुवारं वह मुचंति य पुनकलसे य ॥३२२॥ नचंति तरुणिसविलासलासियासेसलोयनयणाई । मंगलतुमुतशरीरं देहकान्तिकर्बुरितजन्मगृहम् ॥३१४॥ इतः सुप्रतिष्ठनृपोऽहमहमिकापावित्रीभिश्चेटीभिः। वर्धापितः सइर्ष देव्याः पुत्रजन्मना ॥३१५॥ ततस्तेभ्यः प्रमोदेनापनीतदासत्वेभ्यो दत्त्वा । इच्छाधिकद्रविणमरं सुतजन्ममहोत्सवं करोति ॥३१६॥ तथाहि;-गोपुरचतुमुखचत्वरचतुष्कराजद्राजमागेषु । समार्जितेषु कुङ्कमविकीर्णपथेषु सर्वत्र ॥३१७॥ उच्छलितबहलपरिमलमिलल्लोलालिमुखरझङ्काराः । असमकुमुमोपचारा विच्छित्तौ रच्यन्ते ॥३१८॥ कनकमयधूपघटिका अगुरुघनसारघूपधूमेन । अन्धारिताशाः स्थाने स्थाने स्थाप्यन्ते ॥३१९॥ प्रालम्बितमुक्ताबलिवळयाश्चामरावचूलशोमनशीलाः । उत्तुङ्गस्थूलस्तम्भावनद्धवरचालमञ्जिकाः॥३२०॥ पवनवशक्वलनशीलकिङ्किणीविततपताकासहसूरमणीयाः । सहर्षनर्तकगाथकतरुणीजनजनितमाहात्म्याः ॥३२१॥ संचीयन्ते लध्वेव मञ्चास्तारतरतारिकातरयः। प्रतिभवनद्वारं तथा मुच्यन्ते च
...तत्यादि।
DOORD
॥४२॥
Jain Educa
t ional
For Personal & Private Use Only
nelibrary.org