________________
P
0000000
83 मणवाई जमवलोयंतो । तित्थेसरो सुहेण सचक्खुविक्खेवणं कुणइ ॥३०५॥ आणवइ तओ सवको वेसमणंभह ! जहलहंचेव । उर्वणय जिणजम्महरे बत्तीसं सुवनकोडीओ॥३०६॥ तह चेव हिरनस्सवि कोडीओ तह य नंदभदाण । पत्तेयं बचीसं अन्नाणि य विविहवत्थूणि ॥३०७|| सोवि हु तहत्ति सिग्धं भगदेवेहि सव्वमवणेइ । तत्तो पुणोवि सक्को उग्योसावेइ सव्वत्थ ॥३०८॥ जहभो देवा | सव्वे देवीओवि हुसुणंतु एक्मणा। जो किर जिणस्स जिणवरजणणीए.वावि नियचित्ते ॥३०९॥ असिवमण्टुिं काउं चिंतेही तस्स उत्तमंगं च । फुडिही सहस्सहा चिय अज्जगतरुमंजरिव्य लहुं ॥३१॥ एवं काऊण विहिं भयवंत पणमिऊण मत्तीए । उप्पइउंसो नंदीसरम्मि गंतुं गओ सां ॥३१॥ अह उग्गयम्मि सूरे वियलियतिमिरासु सयलआसासु । तह वज्जिएसु मंगलतूरेसु य गहिरसद्देसु ॥३१२॥ पिच्छेइ पुरइदेवी पंचनमुक्कारसरणपडिबुद्धा । गोसीससुरोहिंचंदणविलित्तगतं नियं पुत्तं ॥३१॥ वह पवरसुरहिमंदारमंजलघ्वेव | उपनय निनजन्मगृहे द्वात्रिंशतं सुवर्णकोटीः ॥३०६॥ तथैव हिरण्यस्यापि कोटीस्तथा च नन्दभद्राणाम् । प्रत्येकं द्वात्रिंशतमन्यानि च विविधवस्तूनि ॥३०७॥ सोऽपि हि तथेति शीघ्र जृम्भकदेवैः सर्वमुपनयति । ततः पुनरपि शक उद्घोषयति सर्वत्र ॥३०८॥ यथा भो | देवाः सर्वे देव्योऽपि खळु शृण्वन्त्वेकमनसः । यः किल जिनस्य जिनवरजनन्या वापि निजचित्ते ॥३०९॥ अशिवमनिष्टं कर्तु चिन्तयिष्यति तस्यो
त्तमाङ्गं च । स्फुटिष्यति सहमवैवार्नकतरुमञ्जरीव लघु ॥३१०॥एवं कृत्वा विधि भगवन्तं प्रणम्य भक्त्या । उत्पत्य स नन्दीश्वरं गत्वा गतः | स्वर्गम् ॥३११॥ अथोद्गते सूरे विगलितविमिरासु सकलाशासु । तथा वादितेषु मङ्गलतूरेषु च गभीरशन्देषु ॥३१२॥ पश्यति पृथिवीदेवी | पञ्चनमस्कारशरणप्रतिबुद्धा । गोशीर्षसुरभिचन्दनविलिप्तगात्रं निजं पुत्रम् ॥३१॥ तथा प्रवरसुरभिमन्दारमञ्जरीगन्धाधभ्रमरैः । श्यामलि
१६...'बा२८. वणिय। ३.मि ।
न
GAna
Jain Educa
For Perspel & Private Use Only
nelibrary.org