________________
82
जम्मा
सरनिरंभणिकदिवसयरसमप्पह ! । सरणागयदढगूढवज्जपंजर ! हयकुष्पह ! ॥ २९६ ॥ उज्जोइयभुवणयल ! मोहकरिकुंभवियारण!।। जय जिणनाहं ! समत्थवत्थुपरमत्थवियारण ! ॥२९७॥ भारहखित्तु पवित्तु तं जि जहिं तुहं उप्पन्नउ । सा जणणी सकयस्थ जीए तुहं उयरुप्पन्नउ ॥२९८॥ सचउं सोजि जहत्थु होइ सुपइटनरेसरु । जसु घरि चिंतामणिसरिच्छु तुहं जाउ जिणेसरु ॥२९९॥ इय थोऊण जिणिदं इंदा नंदीसरे जिणे नमिउं । नियनियठाणेसु गया सोहम्मवईवि पुण इत्तो ॥३००॥ उत्तत्तकंचणरुई गहिउं करसंपुडेण जिणनाई । वच्चइ जिणवरजम्मणघरम्मि परमप्पमोएण ॥३०॥ तत्थ य पडिरूवं तह अवसोवणिमवणिऊण वेगेण । पुइइजणणीसमीवे सुपरयणं मुयइ नमिऊण ॥३०२।। एग कुंडलजुयलं पवरं तह देवदूसजुयलं च । ऊसीसगमूलम्मि ठवेइ पुरओ जिणिदस्स ॥३०३॥ विदूसगं च एगं पणवनियरयणकिरणरमणिज्जं । लंवंतपवरमुत्ताहलावचूलं कणयमइयं ॥३०४॥ मुंचइ दिद्विपहम्मि अभिरउयोतितभुवनतल ! मोहकरिकुम्भविदारण ! । जय जिननाथ ! समस्तवस्तुपरमार्थवितारण ! ॥२९७॥ भारतक्षेत्रं पवित्रं तदद्य यस्मिंस्त्वमुत्पन्नः । सा जननी स्वकृतार्था यस्यास्त्वमुदरोत्पन्नः ॥२९८॥ सत्यं सोऽद्य यथार्थों भवति सुप्रतिष्ठनरेश्वरः । यस्य गृहे चिन्तामाणसहक्षस्त्वं जातो जिनेश्वरः ॥२९९।। इति स्तुत्वा जिनेन्द्रमिन्द्रा नन्दीश्वरे जिनान् नत्वा । निजनिजस्थानेषु गताः सौधर्मपतिरपि पुनरितः ॥३०॥ उत्तप्तकाश्चनसचं गृहीत्वा करसंपुटेन जिननाथम् । व्रजति जिनवरजन्मगृहे परमप्रमोदेन ॥३०१॥ तत्र च प्रतिरूपं तथाऽवस्वापनीमपनीय बेगेन । पृथिवीजननीसमीपे सुतरत्नं मुञ्चति नत्वा ॥३०२॥ एकं कुण्डलयुगलं प्रवरं तथा देवदूष्ययुगलंच।उच्छीर्षकमूले स्था
फ्यति पुरतो जिनेन्द्रस्य ॥३०३॥ श्रीदामगण्डं चैकं पञ्चवर्णिकरत्वकिरणरमणीयम् । लम्बमानप्रवरमुक्ताफलावचूलं कनकमयम् ॥३०॥ !! मुञ्चति दृष्टिपथेऽभिरमणार्थं यदवलोकमानः । तीर्थेश्वरः सुखेन स्वचक्षुर्विक्षेपणं करोति ॥३०॥ शपयति ततः शक्रो वैश्रमणं मद्र ! यथा
Fox Personal & Private Use Only
कन्क
॥४१॥
Jain Edt 12
national
न्द
ainelibrary.org