________________
Jain Educa
8/ वरधूयं ॥ २८६ ॥ पजलंतदीवियाचक्कवालमारतियं मणभिरामं । उत्तारइ वरमंगलनिलयं तह मंगलपईवं ॥२८७॥ एवं च सव्वकायव्व| वित्थरे वित्तयम्मि तव्वेलं । जय-जय-जयाइयम्मि चारणमुणिपुंगवगणेण ॥२८८ || हरिसुचालनमिर सिरवियलियकुसुमच्चियधरायलं । नच्चिरकरमुणालवलयावलिकलयलर वरमाउलं ॥ २८९॥ उब्भडभरहभावभरनच्चणवियलियहार अच्चियं । भत्तिभरेण तयणु जिणमज्जणि सयलसुरेहि नच्चियं ॥ २९० ॥ इय नच्चिऊण परमप्पमोयभरनिव्भराए भत्तीए । भयवंत संथोउं एवं सव्वे समारद्धा ॥ २९९ ॥ जय नीसेअणोरपारभवसायरतारण ! । तिहुयणपणमियपायकमल ! निरुवमसुहकारण ! ॥ २९२ ॥ मयणहरिणसंहरणतरुणहरिणारिपरक्कम ! | मुणिमाणसपरिसरणहंस ! तइलोयनयक्कम ! ॥ २९३ ॥ सिरिवेल्लहलविसट्टकमलकोमलपयकरयल ! । हिमकणहिमकर किरणसरिसजसघवलियमहीयल ! ॥ २९४ ॥ सरलनयणजुयपसरतुलियवियसियपंकयदल ! । भवभयतावियहिययनवजलहरसीयल ! ॥ २९५ ॥ तमभरपमिरामम् । उत्तारयति वरमङ्गलानिलयं तथा मङ्गलप्रदीपम् ॥ २८७॥ एवं च सर्वकर्तव्यविस्तारे वृत्ते तद्बलम् । जय-जय-जयादिके चारणमुनिपुङ्गवगणेन ॥ २८८|| हर्षोचालनम्रशिरोविगलितकुसुमार्चितधरातलम् । नर्तनशीलकर मृणालवल्यावा लेकलकलरवरमाकुलम् ॥ २८९ ॥ उद्भटभरतभावमरनर्तन विचलितहाराचितम् । भक्तिमरेण तदनु जिनमज्जने सकलसुरैर्नर्तितम् ॥ २९०॥ इति नर्तित्वा परमप्रमोदभरनिर्भरया मक्त्या । मगवन्तं संस्तोतुमेवं सर्वे समारब्धाः ॥ २२१॥ जय निःशेषानादिपारभवसागरतारण ! । त्रिभुवनप्रणतपादकमल ! निरुपम सुखकारण ! ॥२९२॥ मदनहरिण संहरणतस्णहरिणारिपराक्रम ! | मुनिमानसपरिसरणहंस ! त्रैलोक्यनतक्रम ! ॥२९३॥ श्रीविलासिविकसितकमलकोमलपादक रंतल ! । हिमकणहि मकरकिरणसदृशय शोघवलितमहीतल ! ॥ २९४ ॥ सरलनयनयुगप्रसरतुलितविकसितपङ्कजदल ! । भवभयतापि - तर्भाविकहृदयनवजलधर शीतल ! ||२९५ ॥ तमोभरप्रसरनि रोघनैक दिक्सकरसमप्रभ ! । शरणागतदृढगूढवज्रपञ्जर ! हतकुपथ ! ॥ २९३॥
For Personal & Private Use Only
nelibrary.org