________________
80
सु०च०
॥४०॥
ततो सोहम्मसामीवि ॥२७७॥ चउरो चउदिसिपि हु हिमकरहरहाससंखदलघवले। तरुणवसहे विउल्लइरमणिजसरीरकंतिल्ले ॥२७८॥ तेसिंच अट्ठसिंगम्गभायओ अट्ट सलिलधाराओ। उड्ढंगमाओ धणियं अह पडणे एगिभूयाओ ॥२७९॥ काउंजिणुत्तमंगे खिवेइ आ
जम्माइ० णंदवियसियच्छिजुओ। अबेहिवि तहखीरोयकलससहस्सेहिं बहएहिं ॥२८०॥ अहिसिंचइ य कमेणं अह विहिए परममज्जणमहम्मि । सोहम्मवई सुकुमालगंधकासायवत्येहिं ।२८१॥ तित्थेसरस्स देहं जयणाए लूहिऊण सव्वत्तो । अच्चइ य सुरहिगोसीसचंदणसंमीसघुसिणेणं ॥२८२॥ मंदारसुरहिसियकुसुमदामनिवहेहिं रयइ वरपूयं । सव्वालंकारेहिं विभूसिऊणं तो पुरओ॥२८३॥ सारयससिकरघवलेहि अक्खएहिं इमे समालिइ । दप्पणभदासणवद्धमाणसिरिवच्छमच्छे य ॥२८४॥ तह सत्थियनंदावत्तकलसपज्जंतमंगले अट्ठ। मुयइ तओ बहुविहकुसुमनियरमाजाणुमित्तं च ॥२८५॥ तत्तो नाणामणिभत्तिचित्तदंडेण वइरमइएण।सुकडच्छुएण गंधाभिराममुक्खिवइ ततः सौधर्मस्वाम्यपि ॥२७७॥ चतुरश्चतुर्दिस्वपि हि हिमकरहरहासशङ्खदलधवलान्। तरुणवृषभान् विकुर्वति रमणीयशरीरकान्तिकान्।।२७८॥ तेषां चाष्टशृङ्गाप्रभागोष्ट सलिलधाराः । उर्ध्वमा गाढमय पतने एकीभूताः ॥२७९॥ कृत्वा जिनोत्तमाङ्गे सिपत्यानन्दविकसिताक्षियुगः । अन्यैरपि तथा क्षीरोदकळशसहसैबहुमिः ॥२८॥ अभिषिञ्चति च क्रमेणाथ विहिते परममन्जनमहे । सौधर्मपतिः सुकुमालगन्धकाषायवौः ॥२८१॥ तश्विरस्य देहं यतनया प्रमाद्यं सर्वतः । अर्चति च सुराभगोशीर्षचन्दनसमिश्रधुमणेन ॥२८२॥ मन्दारसुरभिसितकुसुमदामनिवहै रचयति वरपूलाम् । सर्वालाविभूष्य ततः पुरतः ॥२८३॥ शारदशशिकरधवलैरक्षतैरिमान् समालिखति । दर्पणमद्रासनवर्धमानश्रीवत्समत्स्यांश्च ॥२८॥ तथा स्वस्तिकनन्दावर्तकलशपर्यन्तमङ्गलान्यष्ट। मुञ्चति ततो बहुविधकुसुमनिकरमाजानुमात्रं च॥२८॥ ततो नानाविषमणिमक्किचित्रदण्डवा कामय्या । मुदा गन्धामिराममुत्क्षिपति वरघूपम् ॥२८॥ प्रज्वलद्दीपिकाचक्रवालमारात्रिकं मनो-15॥४०॥
Jain Educat
i
onal
For Personal & Private Use Only
helibrary.org