________________
6000000MAoNove
79 करनच्चियं अवरि वरहासयं ॥२६९॥ केवि हरिसुद्धा तियसगलददुरं कुणहि हयहेसियं केवि सुइबंधुरं । केवि गयगज्जिय कुणहिं ॥ मयभिभलं अनि मुट्ठीहि पहरंति घरणीयल ॥२७०॥ केवि फोडिति वक्करियउकेरयं केवि कुवंति कंठीरखुबाययं । केवि तक्खणिण
खीरोयजलसंतियं कलसमुवणिति तियसा हरियतिय ॥२७१॥ इय सुरवइसंघिण परिहयविग्घिण जहिं वहिज्जइ आयरिण । सत्तमजिणमज्जणि तहिं भवमंजणि किं कित्तिज मारिसिण? ॥२७२।। इय वटुंते सत्चमतित्थेसरजम्ममज्जपमहम्मि। सव्वेवि सुरिंदा परमहरिसभरपुलइयसरीरा ॥२७३॥ धुवकडुच्छयहत्या सियचमरविसालछत्तसंजुत्ता । सुहपुप्फगंधवावडहत्था य पुरोठिया तत्तो॥२७४॥ एवं अच्चुयसक्के विरयम्मि जिणेसरं ण्हवेऊण । नियपरिवाराणुगया आणयपमुहा सुरिंदावि ॥२७५॥ अहिर्सिचंति जिणिदं महाविमूईए अच्चुयवइव्व । तीसपि नियकमेणं मुत्तुं सोहम्मकप्पपहुं ॥२७६॥ तयणतरं ठवित्ता ईसाणिदो जिणं नियंकम्मि । सीहासणे निसीयइ तालाकुलं रासकं कुर्वन्ति करनर्तितमपरे वरहासकम् ॥२६९॥ केऽपि हषोंदुरात्रिदशगलद१रं कुर्वन्ति हयहेषितं केऽपि श्रुतिबन्धुरम् । केपि || गजगजित कुर्वन्ति मयभिम्मलमन्ये मुष्टिभिः प्रहरन्ति धरणीतलम् ॥२७०॥ केपि स्फोटयन्ति दुर्दिनोत्करं केऽपि कुर्वन्ति कण्ठीरवोन्नादकम् । केपि तत्क्षणेन क्षीरोदजलसत्कं कलशमुपनयन्ति त्रिदशा हयन्तिकम् ॥२७१॥ इति सुरपतिसंवेन प्रतिहतविघ्नेन यस्मिन् वृत्यत आदरेण । सप्तमजिनमज्जने तस्मिन् मवमञ्जने किं कीत्यते मादृशेन ॥२७२॥ इति वर्तमाने सप्तमतीर्थेश्वरजन्ममज्जनमहे । सर्वेऽपि सुरेन्द्राः परसहर्षभरपुलाकतशरीराः ॥२७३॥ धूपदवीहस्ताः सितचामरविशालच्छत्रसंयुक्ताः । शुभपुष्पगन्धव्याप्तहस्ताश्च पुरःस्थितास्ततः ॥२७॥ एव| मच्युतशके विरते जिनेश्वरं स्नपयित्वा । निजपरिवारानुगता आनतप्रमुखाः सुरेन्द्रा अपि ॥२७५॥ अभिषिञ्चन्ति जिनेन्द्रं महाविभूत्याऽच्युतपतिरिव । विशदपि निजक्रमेण मुक्त्वा सौधर्मकल्पप्रमुम् ॥२७६॥ तदनन्तरं स्थापयित्वेशानेन्द्रो जिनं निजारे। सिंहासने निषीदति
Jain Educatal
i onal
For Personal & Private Use Only
I
nelary.org