________________
१००
MPAL
२९॥
न्मन्छन्
78 सपरवसाहि दिसिरमणीहिंव अहव खिताओ। मुत्तावलीओ सोहंति निम्मलाविरलकंतीओ ॥२६२॥ अहवावि कुगइनिवडिरजणमुद्धरिउंच पुनरज्जूओ। अह खुहियजिणजसोजलहिणोव्व कल्लोलमालाओ॥२६३॥ एवं जिणाभिसेगे पयट्टिए सुरवईहिं हरिसेण । ताडिजति चउबिहआउज्जाई सुरेहिं तओ॥२६४॥ सघणघणघोसदुंदुहिनिनाउद्धरं करडिरडरडियपडुपडहरवबंधुरं । सरससिजंतढकाहुहुकाउलं महुरंगंभीरघुमघुमियवरमद्दलं ॥२६५॥ बुक्कतंबुक्कसंबुक्कसढुक्कडं तालझणझणियवरतलिमघोसुब्भडं । मुहलकंसालछलछलरवाडंबर भेरिभंभारवारंभभरियंबरं ॥२६६॥ वेणुवीणासमालवणिरवसुंदरं झल्लरिघोससमीसखरमुहिसरं । पलयकालिव्वसजलघणगज्जियं तत्य वजेइ चारविहवज्जयं ॥२६७॥ गरुयभत्तिभरुभिन्नरोमंचया थुहिं तित्थेसरं तत्थ नच्चंतया । केवि मुंचंति मंदारसुमणोहरं गंधवसमिलियभसलोहसुमणोहरं ॥२६८॥ केवि मल्लव्व सज्जति कमदडुरं अवरि गायंति सुहकंठरवसुंदरं । केवि उत्तालतालाउलं रासयं कुणहिं राजन्ति शिखरिशिखरात् सूता इव ॥२६१॥ प्रहर्पपरवशाभिर्दिग्रमणीभिरिवाथवा क्षिताः। मुक्तावल्यः शोभन्ते निर्मलाविरलकान्तयः॥२२॥ अथवापि कुगतिनिपतनशीलजनमुर्तुमिव पुण्यरज्ज्वः । अथ क्षुब्धजिनयशोजलधेरिव कल्लोलमालाः ॥२६३॥ एवं जिनाभिषेके प्रवर्तिते || सुरपतिभिहषेण । ताबन्ते चतुर्विधातोद्यानि सुरेल्ततः ॥२६४॥ सघनघनघोषदुन्दुभिनिनादोडुरं करटिरटरटितपटुपटहरवबन्धुरम् । सरससिअड्ढक्काहुडुक्काकुलं मधुरगम्भीरघुमघुमितवरमुरजम् ॥२६५॥ बुक्कतम्बुक्कसम्बुक्कशब्दोत्करं तालझणझणितवरतलिमघोषोद्भटम् । मुखरकासालच्छलच्छलरवाडम्बरं भेरीमम्भारवारम्भभृताम्बरम् ॥२६६॥ वेणुवीणासमालपनीरवसुन्दरं झल्लरीघोषसंमिश्रखरमुखीस्वरम् । प्रलयकारि कसजलघनगर्जितं तत्र वाघते चतुर्विधवाद्यकम् ॥२६७॥ गुरुभक्तिभरोद्भिन्नरोमाञ्चकाः स्तुवन्ति तीर्थेश्वरं सत्र नृत्यन्तः । केपि मुश्चन्तिमन्दारसुमनोमरं गन्धवशमिलितभ्रमरौघसुमनोहरम् ॥२६८॥ केऽपि मल्छ इव सन्जन्ति क्रमद१रमपरे गायन्ति शुमकण्ठरवसुन्दरम् । केऽप्युत्ताक-
३९॥
Jain E
l Alemational
For Personal & Private Use Only
ainelibrary.org