________________
17
।
OGCOGNREGSVIBG0mamaee
गिरिवक्खारनदणवणेसु । अंबरनईदहेसु य जाणि य कुसुमोसहिफलाई ॥२५३।। इय सव्वंचिय तियसातुरियं संगहिउमागया तत्थ। विणयप्पणया अच्चुयसुराहिवइणोसमप्पंति ॥२५४॥ अह सो अच्चुयसको दद्रुणमभिसेयसयलसामगिं । जायहरिसो य सिग्धं उट्ठइ | नियआसणाउ तो॥२५५॥ सामाणियसहस्सेहिं दसहिंतहा चहि लोगपालेहिं । तिहिं परिसाहिं सत्तहि अणियाहिबईहिं अणिएहिं Bim२५६॥ तह तायत्तीसाए वायत्तीसेहिं आयरक्खाण | चत्तालीससहस्सेहिं परिवुडो अच्चुयसुरिंदो ॥२५७॥ तत्तो य विमलतित्थाण
खीरजलहीण सलिलपुनेहिं । गोसीसचंदणप्पगुइसारवत्थूहि कलिएहिं ॥२५८॥ विमलकमलपिहाणेईि पवरसम्बोसहीसणाहेहिं । साहावियवेउब्बियकलसेहिं महप्पमाणेहिं ॥२५९॥ सत्तमजिणस्स तिहुयणनिकारणबंधवस्स भत्तीए । जम्माहिसेयमहिमं अच्चुयकप्पाहियो कुणइ ॥२६०॥ इत्थंतरम्मि जुगवं पलोकलसाण जिणसिरम्गाओ। जलधोरणीओ रेहिति सिहरिसिहराओ सरियव्व ।।२६१॥ पहरिएवं महासुप्रशस्ततीर्थसार्थानां मागवादीनाम् । प्रवरनदीनां च जलं तथौषधिमृत्तिकाश्च ॥२५२॥ उत्तरकुर्वादिष्वपि कुलगिरिवक्षस्कारनन्दनवनेषु । अन्तर्नदीद्रहेषु च यानि च कुसुमौषधिफलानि ॥२५३॥ इति सर्वमेव त्रिदशास्त्वरितं संगृह्यागतास्तत्र । विनयप्रणता अच्युतसुराधिपतये समर्पयन्ति ॥२५४॥ अथ सोऽच्युतशको दृष्ट्वाऽभिषेकसकलसामग्रीम् । जातहर्षश्च शीघ्रमुत्तिष्ठति निजासनात् ततः ॥२५५॥ सामानिकसहस्रर्दशभिस्तथा चतुर्मिर्लोकपालैः । तिसृभिः पर्षद्भिः सप्तभिरनीकाधिपतिभिरनीकैः ॥२५६॥ तथा त्रयस्त्रिंशता त्रायस्त्रिंशरात्मरक्षाणाम् । | चत्वारिंशत्सहस्य परिवृतोऽच्युतसुरेन्द्रः ॥२५७॥ ततश्च विमलतीर्थानां क्षीरजलंधीनां सलिलपूर्णैः।गोशीर्षचन्दनप्रमुखसारवस्तुभिः कलितैः
॥२५८॥ विमलकमलपिधानः प्रवरसौषधिसनाथैः । स्वाभाविकवैक्रियिककलशैर्महाप्रमाणैः ॥२५९॥ सप्तमजिनस्य त्रिमुवननिकारणबान्धबस्य भक्त्या । अन्मामिषकमहिमानमच्युतकल्पाधिपः करोति ॥२१०।। अत्रान्तरे युगपत् पर्यस्तकलशानां जिनशिरोऽयात् । जलधोरण्यो
Jain Educati
o nal
For Personal & Private Use Only
K
Linelibrary.org