________________
काजम्मार०
सु०च०
॥३८॥
Breareermeeee
76 सिंहासणम्मि उच्छंगवियजिणनाहो । पुल्वाभिमुहो सक्को हरिसवसुफुल्लनयणजुओ ॥२४४॥ जिणवरपमावपपलियनियासणा ओ। हिणा वियाणे । जिणजम्ममजणमहं ईसाणाईवि सुरवइणो ॥२४५॥ सव्वेवि समागंतुं निययसमिद्धीइ तियससेलम्मि । कयजिण। पयप्पणामा हरिसेण ठिया निअट्ठाणे ॥२४६॥ तत्तो पढम भणिया अच्चुयसुरसामिणा निया देवा । भो सिम्यं तित्थयराभिसेयमुवणेह
सुपसत्यं ।।२४७॥ अगुचरं सहस्सं तो ते कलसाण कणयमइयाणं । कलहोयमयाण तहा अट्ठसहस्सं मणिमयाणं ॥२४८।। कंचणरुप्पमयाणं वरतारयमणिमयाण एमेव । मणिकणयरुप्पमइयाण तह य भोमेयगाणं च ॥२४९॥ एवं रयणमयाणं भिंगाराईण पवरवत्थूणं । पत्तेयं पत्तेयं असहस्सं विउन्विता ॥२५०॥ गंतुं खीरसमुई कलसे भरिऊण खीरसलिलेणं । गहियाई कमलकेरवसयवत्तसहस्सवचाई ॥२५१।। एवं महंतसुपसत्यतित्थसत्याण मागहाईणं । पवरनईणं च जलं तहोसहीमट्टियाओ य ॥२५२॥ उत्तरकुरुमाईसुचि कुल-| ॥२४३|| निवसत्यभिषेकसिंहासन उत्सअस्थापितजिननाथः । पूर्वाभिमुखः शक्रो हर्षवशात्फुल्लनयनयुगः ॥२४४॥ जिनवरप्रभावप्रचलितनि. जासना अवधिना विज्ञाय । जिनजन्ममज्जनमहमीशानादयोऽपि सुरपतयः ॥२४५॥ सर्वेऽपि समागत्य निजकसमृद्धया त्रिदशशैले । कृतजिनपादप्रणामा हर्षेण स्थिता निजस्याने ॥२४६॥ततः प्रथमं भाणिता अच्युतसुरस्वामिना निज़ा देवाः । भोः शोघं तीर्थकराभिषेकमुपनयत सुप्रशस्तम् ॥२७॥ अष्टोत्तरं सहस्रं ततस्ते कलशानां कनकमयानाम् । कलधौतमयानां तथाऽष्टसहस्रं माणमयानाम॥२४८॥ काञ्चनरूप्यमयानां वरतारकमणिमयानामेवमेव । मणिकनकरूप्यमयानां तथा च भौमेयकानां च ॥२४९॥ एवं रत्नमयानां भृङ्गारादीनां प्रवरवस्तूनाम् । प्रत्येक प्रत्येकमष्टसहसं विकुळ ॥२५०॥ गत्वा क्षीरसमुद्रं कलशान् भृत्वा क्षीरसलिलेन । गृहीतानि कमलकैरवशतपत्रसहसूपत्राणि ॥२५॥ १६.किमोक्ति।
Sil॥३८॥
Jan Educ
tion
For Personal Private Use Only
INJainelibrary.org