SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ काजम्मार० सु०च० ॥३८॥ Breareermeeee 76 सिंहासणम्मि उच्छंगवियजिणनाहो । पुल्वाभिमुहो सक्को हरिसवसुफुल्लनयणजुओ ॥२४४॥ जिणवरपमावपपलियनियासणा ओ। हिणा वियाणे । जिणजम्ममजणमहं ईसाणाईवि सुरवइणो ॥२४५॥ सव्वेवि समागंतुं निययसमिद्धीइ तियससेलम्मि । कयजिण। पयप्पणामा हरिसेण ठिया निअट्ठाणे ॥२४६॥ तत्तो पढम भणिया अच्चुयसुरसामिणा निया देवा । भो सिम्यं तित्थयराभिसेयमुवणेह सुपसत्यं ।।२४७॥ अगुचरं सहस्सं तो ते कलसाण कणयमइयाणं । कलहोयमयाण तहा अट्ठसहस्सं मणिमयाणं ॥२४८।। कंचणरुप्पमयाणं वरतारयमणिमयाण एमेव । मणिकणयरुप्पमइयाण तह य भोमेयगाणं च ॥२४९॥ एवं रयणमयाणं भिंगाराईण पवरवत्थूणं । पत्तेयं पत्तेयं असहस्सं विउन्विता ॥२५०॥ गंतुं खीरसमुई कलसे भरिऊण खीरसलिलेणं । गहियाई कमलकेरवसयवत्तसहस्सवचाई ॥२५१।। एवं महंतसुपसत्यतित्थसत्याण मागहाईणं । पवरनईणं च जलं तहोसहीमट्टियाओ य ॥२५२॥ उत्तरकुरुमाईसुचि कुल-| ॥२४३|| निवसत्यभिषेकसिंहासन उत्सअस्थापितजिननाथः । पूर्वाभिमुखः शक्रो हर्षवशात्फुल्लनयनयुगः ॥२४४॥ जिनवरप्रभावप्रचलितनि. जासना अवधिना विज्ञाय । जिनजन्ममज्जनमहमीशानादयोऽपि सुरपतयः ॥२४५॥ सर्वेऽपि समागत्य निजकसमृद्धया त्रिदशशैले । कृतजिनपादप्रणामा हर्षेण स्थिता निजस्याने ॥२४६॥ततः प्रथमं भाणिता अच्युतसुरस्वामिना निज़ा देवाः । भोः शोघं तीर्थकराभिषेकमुपनयत सुप्रशस्तम् ॥२७॥ अष्टोत्तरं सहस्रं ततस्ते कलशानां कनकमयानाम् । कलधौतमयानां तथाऽष्टसहस्रं माणमयानाम॥२४८॥ काञ्चनरूप्यमयानां वरतारकमणिमयानामेवमेव । मणिकनकरूप्यमयानां तथा च भौमेयकानां च ॥२४९॥ एवं रत्नमयानां भृङ्गारादीनां प्रवरवस्तूनाम् । प्रत्येक प्रत्येकमष्टसहसं विकुळ ॥२५०॥ गत्वा क्षीरसमुद्रं कलशान् भृत्वा क्षीरसलिलेन । गृहीतानि कमलकैरवशतपत्रसहसूपत्राणि ॥२५॥ १६.किमोक्ति। Sil॥३८॥ Jan Educ tion For Personal Private Use Only INJainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy