________________
Jain Education
75
तणेण जोयणलक्खपमाणं सुरगिरिंदं || २३५ || जो रेहइ एकपओहरोव्व धरणीए कणयकंतिलो । रयणावलीरमणीओ पंडगवणकसिहिरो य || २३६ || अमियरमणीयगुणगणसंखारेहव्व सुरवरेहिं कया । रेहंति जत्य दिसिदंतिदंतउल्लिहणराईओ ॥ २३७॥ पिहुलनियंत्रो संसोहिकणयमयमेहलाइ परिकलिओ । सुपयोहरो विरायइ रुइरो रमणीयणोव्व सया ॥ २३८ ॥ उत्तुंगसिरसंठियसासयजिणभवणधयपडागाए । विपरियपत्तव्य सया जस्स सिरी रेहइ दिवस्स ||२३९ || सन्वत्तो गुरुनिन्भरसलिलपयट्टाहिं गहिरसरियाहिं । निरुवममहिमसमुब्भव कितीहिंव सहइ परिकलिओ ॥ २४० ॥ इय गरुयगुणनिहाणं तं जाव सुराहिवो समारुहइ । तो पिच्छइ रमणीयं महावणं पंडगभिहाणं || २४१ ॥ कत्थवि उन्नयनवजलयगज्जिपमुझ्यकला विकुलकलियं । कत्थवि य किन्नरीगेयसत्रणतलिच्छहरिणकुलं ॥२४२॥ तो तत्थ पंडुकंबलसिलाए नीहारहारधवलाए । मणिरयणकिरणजलखालियम्मि तवणीयमइयम्मि ॥ २४३॥ नित्रसइभिसेयण्डलस्ततः ॥२३४॥ परमेण प्रमोदेन दिव्यगत्या क्रमेण संप्राप्तः । तुङ्गत्वेन योजनलक्षप्रमाणं सुरगिरीन्द्रम् ॥ २३५॥ यो राजत्येकपयोधर इव घरण्याः कनककान्तिकः । रत्नावलीरमणीयः पाण्डुकवनकृष्णाशिखरश्च ॥ २३६ ॥ अमितरमणीयगुणगणसंख्या रेखा इव सुरवरैः कृताः । राजन्ति यत्र दिग्दन्तिदन्तोल्लिखनराजयः ॥ २३७॥ पृथुनितम्बः संशोभिकनकमयमेखलया परिकलितः । सुपयोधरो विराजते रुचिरो रमणीजन इव सदा || २३८ || उत्तुङ्गशिखर संस्थितशाश्वतजिनभवनध्वजपताकया । वितीर्णपत्रेव सदा यस्य श्री राजते दिवः ॥२३९॥ सर्वतः प्रवृत्तगुरुनिर्भरसलिलाभिर्गम्भीरसरिद्भिः । निरुपममहिमसमुद्भव कीर्त्तिभिरिव राजते परिकलितः ॥ २४० ॥ इति गुरुगुणनिधानं तं यावत् सुराधिपः समारोहति । ततः पश्यति रमणीयं महावनं पाटुकाभिधानम् ॥ २४१॥ कुत्राप्युन्नतनवजलदगर्जिप्रमुदितक छापिकुलकलितम् । कुत्रापि च | किन्नरीगेयश्रवणतत्परहारिणकुलम् ॥ २४२॥ ततस्तत्र पाण्डुकम्बलशिलायां नीहारहारधवलायाम् । मणिरत्नकिरणजलक्षालिते तपनीयमये
For Personal & Private Use Only
nelibrary.org