________________
개
जम्माइ.
॥३७॥
यपसविणी इव कया तए संपयं पुव्वा ॥२२६॥ परममुणीणंपि तुमं जाया सीसभायणं देवि!। एएणं चिय तुमए भवजलही दुचरो तरिओ ॥२२७।। अहरियतिहुयणचिंतामणिजिणवरकुच्छिधारिणीए धुवं । तुह चेव मणुयजम्मो पसंसणिज्जो बुहाणपि ॥२२८॥ इय थोडे जिणजणणिं अवसोवणिदाणपुवयं सको। ठविऊणं वेवियजिणपडिरूवं जणणिपासे ॥२२९॥ सयमवि पंच सरीरे विउबिउं धरइ छत्तमेगेण । दोहिं च उभयपासेसु ढालए सेयवरचमरे ॥२३०॥ एक्केणं धरइ पुरो सारयरविमंडलंव दिसिवलयं । उज्जोयंत वजं असंखपडिवक्खविक्खवणं ॥२३१।। एगेण सुरहिगोसीसचंदणुप्पंकपंडुरे सुयंधे । धरइ जिणं करकमले हरिसवसुल्लसियरोमंचो ॥२३२।। इय पंचहिं रूवेहिं काउं सम्बंपि निययकायव्वं । बहुदेवदेविकोडीहिं परिखुडो भत्तिभरकलिओ ॥२३३॥ अण्णाणं मनतो समत्थसुपसत्यतित्यजलण्हायं । मंदरसेलाभिमुहं चलिओ आखंडलो तत्तो ॥२३४॥ परमेण पमोएणं दिव्वगईए कमेण संपत्तो । तुंगत्वया सांप्रतं पूर्वा ॥२२६॥ परममुनीनामपि त्वं जाताऽऽशीर्भाजनं देवि ! । एतेनैव त्वया भवजलधिद्धस्तरस्तीर्णः ॥२२७॥ अधरितत्रिभुवनचिन्तामणिजिनवरकुक्षिधारिण्या ध्रुवम् । तवैव मनुजजन्म प्रशंसनीयं बुधानामपि ॥२२८॥ इति स्तुत्वा जिनजननीमवस्वापनीदानपूर्वकं शक्रः। स्थापयित्वा विकुर्वितजिनप्रतिरूपं जननीपार्श्वे ॥२२९॥ स्वयमपि पञ्च शरीराणि विकुर्व्य धरति च्छत्रमेकेन । द्वाभ्यां चोभयपार्श्वयोवीजयति | श्वेतवरचामरौ ॥२३०॥ एकेन धरति पुरः शारदरविमण्डलमिव दिग्वलयम् । उद्योतयद्वज्रमसंख्यातिपक्षविक्षपणम् ॥२३१॥ एकेन सुरामगोशीर्षचन्दनपडपाण्डुरे सुगन्धे । घरति जिनं करकमले हर्षवशोल्लसितरोमाञ्चः ॥२३२॥ इति पञ्चमी रूपैः कृत्वा सर्वमपि निजककर्तव्यम् । बहुदेवदेवीकोटिभिः परिवृतो भक्तिभरकलितः ॥२३॥ आत्मानं मन्यमानः समस्तसुप्रशस्ततीर्थजलस्नातम् । मन्दरशैलगाभिमुखं चलित आख
१६.कोसे।
॥३७॥
Jain Ed
i
na
For Personal Private Use Only
Hw.jainelibrary.org